एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा१६.१४]
[भामती]
[३५६]

रूषिता()मवगतिमनिर्वायां निश्चिन्वन्ति तथापि कि काभिप्रायेणैतदुक्तम् । अत्रान्तरे लैकायतिकानां मतमपा करोति । ‘एतेन स्खन्नदृशे वगत्यबाधनेनेति । यदा ख स्वयं चैत्रस्तारक्षवों व्यात्तविकटदंष्ट्राकरालवदनामुत्तब्धब धमन्मस्तकावचुम्बिचाङ्गुलामतिरोषारुणस्तब्धविशालवृत्तले चनां रोमाञ्चसञ्चयोरफुलभीषणं स्फटिकाचलभित्तिप्रति बिम्बितामभ्यमित्रीणां तनुमास्थाय स्वप्ने प्रतिबद्धे मानुषी मात्मनस्तनं पश्यति तदोभयदेवनुगतमात्मानं प्रतसंद धाने देवातिरिक्तमात्मानं निश्चिनोति, न तु देहमात्रम् तन्मात्रत्वे देववत्प्रतिसंधानाभावप्रसङ्गात् । कथं चैतदुपप द्यत यदि स्वप्नदृशोवगतिरबाधिता स्यात्तद्दधे तु प्रति संधानाभाव इति । असत्याच्च सत्यप्रतीतिः श्रुतिसिद्धा ऽन्वयव्यतिरेकसिद्धा चेत्याह । ‘तथा च अत्तिरिति । “तथाकारादी”ति । यद्यपि रेखास्वरूपं सत्यं तथापि त यथासंकेतमसत्यं, नदि संकेतयितारः संकेतयन्तीदृशेन रेखाभेदेनायं वर्णः प्रत्येतव्ये ऽपि त्वीदृशो रेखाभेदे। ऽकार ईदृशश्च ककार इति, तथा चासमीचीनात्संकेतात्समद्य नवर्णवगतिरिति सिद्धम् । यच्चेक्तमेकत्वांशेन ज्ञानमोक्षव्य वचारः सेव्यति, नानात्वशेन तु कर्मकाण्डाश्रये लैकि कश्च व्यवचारः सेत्स्यतीति तत्राद । “अपि चान्त्यमिदं प्रमाणमिति । यदि खल्वेकत्वानेकत्वनिबन्धनै व्यवहारा वेकस्य पुंसो ऽपर्यायेण संभवतस्ततस्तदर्थमुभयसद्भावः क


(१) अनिर्वाच्याहरूपिता-पा० 3 । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३६१&oldid=141066" इत्यस्माद् प्रतिप्राप्तम्