एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा. ३.२६]
[भामती]
[६३०]

म्यस्य । तथा ऽन्यदीययोरन्यत्र सञ्चारो ऽप्यनुपपन्ने ऽमूत्र्त त्वादेव । तस्माद्यत्र विधूननमात्रं शुनं तत्र कम्यनेन वरं खकार्यारम्भाच्चलनमात्रमेवल छतां न तु तनोपगत्यान्यत्र । संचारः कल्पनागैरवप्रसङ्गात् । तस्मात्खकार्यारम्भाचालनं विधूननमिति प्राप्तेऽभिधीयते । यत्र तावदुपायनश्रुतिस्तत्रा वध्यं त्यागो विधूननं वक्तव्यम् । क चिदपि चेद्विधूननं त्यागे वर्तते । तथा सत्यन्यत्रापि तत्रैव वर्तितुमर्हति । एवं हि न वर्तेत यदि विधूननमिदं मुख्यं लभ्येत । न चैतदस्ति । तत्रापि स्वकार्याच्चालनस्य . लश्यमाणत्वात् । न च प्रामाणिकं कपनागैरवं लोदगन्धितामाचरत्यपि (१)चानेकार्थत्वाद् धावन, त्वगे ऽपि विधूयेति मुख्यमेव भविष्यति । प्राचुर्येण त्यागे ऽपि लोके प्रयोगदर्शनात् । विनिगमनाहेतोरभावात् । गणकारस्य चोपलक्षणत्वेनाप्यर्थ निर्देशस्य तत्र दर्शनात् । तस्फाड़नार्थ एवात्रत युक्तम् ॥

सम्परराये तत्तं व्यभवत्तथाह्यन्ये ॥ २७ ॥

ननु पाठक्रमादङ्गपथे सुकृतदुष्कृततरणे प्रतीयेते । वि द्यासामीश्च प्रागेववगम्यते । तथा शाट्यायनिनां ताण्डि न च श्रुतेः श्रुत्यर्थे च पाठक्रमाइलीयसैौ, अग्निचत्रे जुछति यवागुं पचति इत्यत्र यथा । तस्मात्पूर्वपझाभावा दनारभ्यमेतदत्रोच्यते । नैतत्पाठक्रममात्रमपि तु श्रुतिस्नसु


(१) मातहत्यार्प-पा० २ । १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६३३&oldid=141676" इत्यस्माद् प्रतिप्राप्तम्