एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[प्र. ३ पा.३.५३]
[भामती]
[६५८]

वन्यविशेषेण आह्मणक्षत्रियवैश्या राज्यस्य कर्तार इति सि दम् । सर्वएवैने राजद्वयं प्राप्ता इति । यदि ब्राह्मणो यजे नेत्येवमादयो निमितार्थाः भृतयः। अथ तु राज्ञः कर्म राज्य मिति राजकढंयोगात् तत्कम राज्यं ततः का राजेत्यपेक्षा यामार्थेषु तत्प्रसिद्धेरभावात् पिकनेमतामरसादिशब्दार्थाव धारणाय म्लेच्छप्रसिद्भिरिवान्ध्राणां क्षत्रियजातैौराजशब्दग्र सिद्धिस्तदवधारणकारणमिति क्षत्रिय एव राजेति न ब्राह्मण वैश्ययोः प्राप्तिरिति राजसूयप्रकरणं भित्वा ब्राह्मणादिकर्द कणि पृथगेव कर्माणि प्राप्यन्तइति न नैमित्तिकानि । तत्र किं तावत्प्राप्तं, नैमित्तिकानीति । राज्यस्य कर्ता राजेति । आर्याणामान्ध्राणां चाविवादः । तथाचि । ब्रह्मणादिषु प्र जापालनकर्टषु कनकदण्डातपत्रश्वेतचामरादिलाञ्छनेषु राज पदमान्ध्राश्चर्याश्चाविवादं प्रयुञ्जाना दृश्यन्ते । तेनाविप्रति पत्तेर्विप्रतिपत्तावप्यायन्ध्रप्रयोगयोर्यववराद्भवदार्यप्रसिद्धेरान्ध्र प्रसिद्धितो बलीयसत्वात् । बलवदार्यप्रसिद्धिविरोधे त्वतन् लायः पाणिनयप्रसिद्धेर्विरोधे त्वनपेकं स्यादिति न्यायेन बाधनात्तदनुगुणतया वा कथं चिन्नखनकुलादिवदन्वाख्यान मात्रपरतया नीयमानत्वाद्ज्यस्य कर्ता राजेति सिद्धे नि मित्तार्थाः श्रुतयः । तथा च यदि शब्दोप्याजसः स्या दिति प्राप्तमेवं प्राप्त उच्यते ।

रूपतो न विशेषोस्ति ह्यार्यम्लेच्छप्रयोगयोः ।
वैदिकाद्वाक्यशेषात्त विशेषस्तत्र दर्शितः ।

तदिख राजशब्दस्य कर्मयोगाद्या कतैरि प्रयोगः । क

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६६१&oldid=141733" इत्यस्माद् प्रतिप्राप्तम्