एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.३ ५.२ ६.५४]
[६६३]

मयि प्रसङ्गात् । तस्यांद्यस्यैते अधिष्ठानाहेदधर्मा भवन्ति । स देशातिरिक्त आत्मा अदृष्टकारणत्वेभ्युपगम्यमाने तस्यापि देशाश्रयत्वानुपतत्तेरात्मैवाभ्युपेतव्य इति । वैधम्र्यान्तरमाच। “देदधर्मास्ये”ति । खपरप्रत्याशा चि देवधर्मा दृष्टा यथा रूपादयः । इच्छादयस्तु प्रत्यक्ष एवेति देवधर्यवैधर्यम्। तस्मादपि देशतिरिक्त धर्मा इति । तत्र यद्यपि चैतन्य मपि भूतविशेषगुणः तथापि यावदूतमनुवर्तते । न च म दशतया व्यभिचारः । सामर्थस्य सामान्यगुणत्वात् । अपि च मदशक्तिः प्रतिमदिरावयवं मात्रयावतिष्ठते । तद्वद्देवेषि चैतन्यं तदवयवेष्वंषि मात्रया भवेत् । तथा चैकस्मिन्देवे ब चवः चेतयेरन् । न च बहूनां चेतनानामन्योन्याभिप्राया नुविधानसंभव इति एकपाशनिबद्वाइव बद्धवो विचंगमाभवि रुद्रादिक्रियाभिमुखाः समर्था अपि न स्तमात्रमपि देशम तिपतितुमुलन्ते । एवं शरीरमपि न किं चित्कर्तुमुत्सच ते । अपि च नान्वयमात्रात्तद्धर्मधर्मिभावः शक्यो विनिश्चे तुम् । मा दाकाशस्य सर्वो धर्मः सर्वेष्वन्वयात् । अपि त्वन्वयव्यतिरेकाभ्यां संदिग्धश्चात्र व्यतिरेकः तथा च न साधकन्वमन्वयमात्रस्येत्याद । अपि च सति तावदि”ति। दूषणान्तरं विवक्षुराक्षिपति । "किमात्मकं चेति । सर्वै कग्रन्थेनाच । “नदी”ति । नास्तिक आच । “यदनु भवनमि"ति । यया वि भूप्तपरिणामभेदो रूपादिर्न तुं भूतचतुष्टयादर्थान्तरम् । एवं श्रुतपरिणमभेद एव चैतन्यम्। न तु शैनेयोर्थान्तरम् । येन. पुथिव्यापस्तेजो वायरिति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६६६&oldid=141738" इत्यस्माद् प्रतिप्राप्तम्