एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-४ पान१ सू.३]
[भामती]
[७१४]

स्कारकत्वेनोपयोगः । चोदयति । “भवतु कर्मसम्हृद्विफले वेवमि"ति । यत्र चि कर्मणः फलं तत्रैव भवतु यत्र तु गुणनफलं तत्र गुणस्य सिद्धेनाकार्यत्वात्करोतीत्येव ना स्तोत्यत्र विद्यायाः क उपयोग इत्यर्थः । परिचरति । "ते- वपी”ति । न तावद्दणः सिङ्खभावः कार्याय फलाय पर्या ( स्रो मा : भून्प्रकृतकर्मानिवेशिनो यत्किं चित्फलोपादः । त स्मात्प्रकृतापूर्वसंनिवेशितः फलोत्पाद इति । तस्य क्रिय माणत्वेन विद्यया वीर्यवत्तरत्वोपपत्तिरिति । "कलात्मक त्वाच्चादित्यादीनमिति । यद्यपि ब्रह्मविकारत्वेनादित्यो झोथयोरविशेषस्तथापि फलात्मकत्वेनादित्यादीनामरुयुञ्जी थादिभ्यो विशेष इत्यर्थः । द्वितीयनिर्देशादप्युझोथादीनां प्रा धान्यमित्याह । "अपि चर्तुमि”ति । खयमेवोपासनस्य कर्म त्वात्फलवत्वोपपत्तेः । ननूक्तं सिद्धरूपैरादित्यादिभिरध्यस्तैः साध्यभूतत्वमभिभूतं कर्मणामित श्रद्द । "आदित्यादिभा वेनापि दृश्यमानानामि’ति । भवेदेनदेवं यद्यध्यासेन कर्म रूपमभिभूयेतापि तु माणवकइवामिडष्टिः केन चित्तोत्रत्वा दिना गुणेन गैौण्यनभिभूतमाणवकत्वात्तथेदपि । नशीयं शक्तिकायां रजतधीर्वि वहिषीर्येने माणवकत्वमभिभवेत् किं तु गैौण । नयेयमप्युद्रंथादावादित्यदृष्टिगेणति भावः। "तदेतस्याम्टयध्यूढं सामेति वि”ति । अन्यथापि लक्षणोप पत्ते न टक्।मेत्यध्यासकल्पना पृथिव्यन्योरित्यर्थः । अ क्षरन्यासलोचनया तु विपरीतमेवेत्याच । “इयमेवर्गि”ति । लोकेषु पञ्चविधं सामोपासीतेति द्वितीयानिर्देशानामु

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७१७&oldid=141790" इत्यस्माद् प्रतिप्राप्तम्