एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ऊ.४पा २५.८]
[भामती]
[७२२]

द्रव्यत्वादा रूपवदुपलब्धव्यम् । कस्मान्न मूर्तान्तरैः प्रतिबध्य नइति शङ्मपाकर्तुमिदं सूत्रम् ।

सूक्ष्मं परिमाणतश्च तथोपलब्धेः॥९॥

‘चकारो भिन्नक्रमः । न केवलमापोतेस्तदवतिष्ठते । तच्च खगं खरूपतः परिमाणश्च स्वरूपमेव च तस्य तादृशम दृश्यम् । यथा चाक्षुषस्य तेजस मद्दतोपि । अदृष्टवशा दनुपुंनपर्शं वि तत् । परिमाणतः सैौक्यं यतो नोप स्जश्यते यथा त्रसरेणवो जालसूर्यमरीचिभ्यो ऽन्यत्र प्रमाण तस्तथोपलब्धिरिति व्याचष्टे । 'तथादि नाडोनिष्क्रमणेति । आदिशङ्कणेन चक्षुटे वा मूर्ते वा ऽन्येभ्यो वा शरीरदेशेभ्य इति संखुद्दीप्तम् । अप्रतिघाते हेतुमाच।"खच्छत्वाचे’ति एत दपि चि सूक्ष्मत्वेनैव संगृहीतम् । यथा दि काचाभ्रपटलं खच्छखभावस्य न तजसः प्रतिघातकम्। एवं सर्वमेव वस्तु जातमस्येति ॥

नोपमर्दनतः॥ १० ॥

अत एव च खच्च्छनालक्षणात्सैचम्यादसक्तत्वपरनाम्नः। अस्यव चपपत्तेष्मा ॥ ११ ॥ उपपत्तिः प्राप्तिः । एतदुक्तं भवति । इष्टद्युताभ्यामूअणे ऽन्वयव्यतिरेकाभ्यामस्ति स्थूलाक्षेत्रादतिरिक्तं किं चिन् । त चागमास यमं शरीरमिति ॥

प्रतिषेधादिति चेन शारीरात् ॥१२॥

अधिकरणतात्पर्यमाह,।"अट्टतत्वं चानुपोष्येत्यतो विशे

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७३५&oldid=141808" इत्यस्माद् प्रतिप्राप्तम्