एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.४ ष.२सू-१३]
[भामती]
[७३०]

रित्यत आच।"अभेदोपचारेण देवदेवनोदैदिपरामर्शिना सर्वनाम देव एव परामृष्ट”इति । पञ्चमोपाठे व्याख्येयम् । षष्ठपाठे तु नोपचार इत्याच । “येषां तु षष्ठति । अपि च प्राप्तिपूर्वः प्रतिषेधो भवति नाप्राप्ने । अबिदुषो वि दे बादुपक्रमणं () इष्टमिति विदुषोपि तत्सामान्याद्देशादुपक्र मणे प्राप्ते प्रतिषेध उपपद्यते न तु प्राणमां जीवावधिकं कचिदुत्क्रमणं दृष्टं येन तन्निषिध्यते । अपि चादैतपरिभा वनाभुवा प्रसंख्यानेन निर्गुटनिखिलप्रपञ्चवभासजातस्य ग न्तव्याभावादेव नास्ति गतिरित्याह । “न च ब्रह्मविद’इति । अपदस्य दि ब्रह्मविदो मार्गे पदैषिणेपि देवा इति यो जना । चोदयति । ‘‘ननु गतिरपी”ति । परिहरति ।"स- शरीरस्यैवायं योगबलेन” । अपरविद्याबलेनेति ॥

तानि परे तथ ह्यह ॥ १५ ॥

प्रतिष्ठाविलयनश्रुयोर्विप्रतिपत्तेर्विभस्तमपनेतुमयमारभः। तानि पुनः प्राणशब्दोदितानन्द्रियाण्येकादश द्वचमाणि च भूतानि पश्च। "ब्रह्मविदस्तस्मिन्नेव परस्मिन्नात्मनोति आरभबोजं विमर्शमा । 'नन गताः कला” इति । आ णमनसोरेकप्रकृतित्वं विवक्षित्वा पञ्चदशस्वमुक्तम् । अत्र भृत्योर्विषयव्यक्स्थया विप्रतिपयभावमाद. ‘सा खयि”ति । व्यवसारो लैकिकः सौव्यवचारिकप्रमाणापेक्षेयं श्रुतिः । न सात्विकप्रमाणापेशा इतरा तु एवमेवास्य परिषुरित्यादिका विद्वत्प्रतिपयश तात्विकप्रमाणापेक्षा तस्माद्विषयभेदादविप्र


(१) उतकमणमिति-पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७३७&oldid=141810" इत्यस्माद् प्रतिप्राप्तम्