एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[च.१पा-१ ख.४]
[भामती]
[९०]

वानिर्वचनीयभेदकरूपनेति सांप्रतम् । तथा च श्रुतिः । ‘मृत्तिकेत्येव सत्यमिति । तस्मात् कूटस्यनित्यतैव पारमा र्थिकी न परिणामिनित्यतेति सिद्धम् । “व्येोमवदिति च दृष्टान्तः परसिद्ध । अस्मन्मते तस्यापि कार्यत्वेनानित्यत्वात् । अत्र च “कूटस्थनित्य'मिति निर्वत्यकर्मतामपाकरोति । “सर्वव्यापी'ति प्राप्यकर्मताम्, “सर्वविक्रियारहित"मिति वि कार्यकर्मताम्, “निरवयव"मिति संस्कार्यकर्मताम् । ब्रो चीणां खलु प्रेक्षणेन संस्काराख्थेशेो यथा जन्यते, नेवं ब्रह्मणि कविदंशः क्रियाधयेोख्यनवयवत्वात् । अनंशत्वा दित्यर्थः । पुरुषार्थतामाच। “नित्यटप्त'मिति । दृप्त्वा दुःख रहितं सुखमुपलक्षयति । क्षुद्(१)दुःखनिवृत्तिसहितं हि तुखं दृप्तिः । सुखं चाप्रतीयमानं न पुरुषार्थ इत्यत श्रा छ । “खयं ज्येति'रिति । तदेवं खमतेन मेादशाख्यं फलं नित्यं श्रुत्यादिभिरुपपाद्य क्रियानिष्पाद्यस्य तु मेझस्या नित्यत्वं प्रसञ्जयति । “तद्यदी'ति । न चागमबाधः, श्रा गमस्येतेन प्रकारेणापपत्तेः । अपि च चानजन्यापूर्वज नितेो मेक्षा नैयेोगिक इत्यस्यार्थस्य सन्ति भूयस्यः श्रुतये निवारिका इत्याच । “अपि च ब्रह्म वेद’ति । अविद्याद्द यप्रतिबन्धापनयमात्रेण च विद्याया मेाशसाधनत्वं न खती ऽपूर्वेत्यादेन चेत्यत्रापि श्रुतिमुदाचरति । “त्वं चि नः पिते'ति । न केवलमस्मिन्नर्थे श्रुत्यादये ऽपि त्वक्षपादा चार्यसूत्रमपि न्यायमूलमस्तीत्याच । “तथा चाचार्यप्रणीत”- मिति । आचार्यक्षेतलक्षणः पुराणे ‘श्राचिनेति च शाखार्थमाचारे स्थापयत्यपि ।


(१) ‘क्षुन’ इति २ नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/९७&oldid=134789" इत्यस्माद् प्रतिप्राप्तम्