एतत् पृष्ठम् परिष्कृतम् अस्ति

भामहालङ्कारः।

श्रीगणेशाय नमः।

प्रणम्य सार्वं सर्वज्ञ मनोवाकायकर्मभिः ।

काव्यालङ्कार इत्येष यथाबुडि विधास्यते ॥ १॥

धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।

प्रीतिं करोति कीर्तिं च साधुकाव्यनिबन्धनम् ॥२॥

अधनस्येव दातृत्वं क्लीबस्येवास्त्रकौशलम् ।

अज्ञस्येव प्रगल्भत्वमकवेः शास्त्रवेदनम् ॥ ३ ॥

विनयेन विना का श्रीः का निशा शशिना विना ।

रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ।। ४ ।।

गुरूपदेशाध्येतु शास्त्र जडधियोऽप्यलम् ।

काव्यं तु जायते जातु कस्यचित प्रतिभावतः ॥५॥

उपयुषामपि दिवं सन्निबन्धविधायिनाम् ।

अस्ति एव निरातङ्क कान्तं काव्यमयं वपुः ॥ ६ ॥

रुणाई रोदसी चास्य यावत् कीर्तिरनश्वरी ।

तावत् किलोऽयमध्यास्ते सुकृती वैबुधं पदम् ॥७॥

अतोऽभिवाञ्छता कीर्ति स्थयसीमाभुवः स्थितैः ।

यत्ने, विदितवेयेन विधेयः काव्यलक्षणः ॥८॥

अस्य अपरं नाम काव्यालङ्कारः इति।