एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः पारच्छेदः ।

३३ ग्राह्यग्राहकभेदेन विज्ञानांशो मतो यदि । विज्ञानमत्र सादृश्याहिशेषोऽस्यै विकल्पना ॥ ९ ॥ अर्थीदेवेति रूपादेस्तत एवेति नान्यतेः । , अन्य घटविज्ञानमन्येन व्यपदिश्यते ॥ १० ॥ त्रिरूपाल्लिङ्गतो ज्ञानमनुमानञ्च केचर्ने । तडिदो नान्तर्रायार्थदर्शनं चाऽपर विदुः ॥ ११ ॥ विविधास्पदधर्मेण धर्मीकृतविशेषणः । पक्षस्तस्य च निर्देशः प्रतिज्ञत्यभिधीयतेः॥ १२ ॥ तदर्थहेतुसिद्दान्तसर्वागमविरोधिनी । विरुद्धधर्मा प्रत्यक्षबाधिनी चेति दुष्यति ॥ १३ ॥ तयैव हि तदर्थस्य विरोधकरणं यथा। यतिर्मम पिता बाल्यात सूनुर्यस्याऽहमौरसः ॥ १४ ॥ अस्यत्मा प्रकृतिर्वेति ज्ञेया हेत्वपवादिनी । धर्मिणोऽस्याऽप्रसिद्धत्वात्तद्धर्मोऽपि न सेत्स्यति ॥१५॥ शाश्वतोऽशाश्वतो वेति प्रसिद्ध धर्मिणि ध्वनौ । जायते भेदविषयो विवादो वादिनोर्मर्थः ॥ १६ ॥

--

--

१ स (स्य १ )-ग०। २ न्यायत-ग०।। ३ अन्या -छ, घ० । ४ कैसे घ ( केचन १ )-गा० ॥ ५ प्रसिद्ध-ग० । ६ वादिनी-ख. घ० ।। ७ अस्यात्मा-ग० ८ तदर्थोऽपि-क० ९ वादिनों मि-घ, धादिनौ मिश्रा-क

५ ।