एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भामहालङ्कारेस्वसिद्धान्तविरोधित्वाहिज्ञया तहिरोधिनीं । कणभक्षो यथा शब्दमाचक्षीताऽविनश्वरम् ॥१७॥ सर्वशास्त्रविरुद्धत्वात्सर्वागमविरोधिनी ।। यथा शुचिस्तनुः त्रैणी तत्प्रमाणानि सन्ति व ॥१८॥ आकुमारमसान्दग्धधर्माहितविशेषणा । प्रसिद्धधर्मेति मता श्रोत्रग्राह्य ध्वनिर्यथा ॥ १९ ॥ प्रत्यक्षबाधिनी तेन प्रमाणेनैव बाध्यते । यथा शीतोऽनलो नास्ति रूपमुष्णः क्षपाकरः ॥२०॥ सन् पक्षे सदृशे सिद्ध व्यावृत्तस्तद्विपक्षतः । हेतुस्त्रिलक्षण ज्ञेय हेत्वाभासो विपर्ययात् ॥ २१ ॥ सन् इयोरिति यः सिद्धः स्वपक्षपरपक्षयोः । अभिज्ञलक्षणः पक्षः फलभेदादयं द्विधा ॥ २२ ॥ परपक्षानुपादानं तद्वृत्तेश्चानुदाहृतौ । : कथमन्यतरासिडहेत्वाभासव्यवस्थितिः ॥ २३ ॥ साध्यधमनुगमतः सदृशस्तत्र यश्च. सन् । अन्योऽप्यसावेक इत्र सामान्यादुपंचर्यते ॥ २४ ॥ विपक्षस्तद्विसदृशो व्यावृत्तस्तत्र या ह्यसन् । इति हुयैकानुगतिव्यावृत्तिलक्ष्मसाधु ॥ २५ ॥ १ यथा शुचिस्तनुस्त्रीणि प्रमाणानि (न १) सन्ति वा-n०।। २ कृपक०। ३ वयोग०। ४ इति इथकानुगतिव्यावृती लक्ष्मसाधुना-घ)