एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भामहालङ्कारे. प्रत्येकमसमथनां समुदायोऽर्थवान् कथम् ।। वर्णानां क्रमवृत्तित्वान् न्याय्या नापि च संहतिः ॥९॥ ने चापि समूदायिभ्यः समुदायोऽतिरिच्यते ।

दारुभित्तिभुवोऽतत्य किमन्यत् सद्म कल्प्यते ॥१०॥ । तस्मात् कूटस्थ इत्येषा शाब्दी वः कल्पना वृथा ।

प्रत्यक्षमनुमानं वा यत्र तत्परमार्थतः ॥ ११ ॥ शपथैरपि चादेयं वचो न रफोटवदिनाम् । नभःकुसुममस्तीति श्रद्दध्यात् कः सचेतनः ॥ १२ ॥ इयन्त ईदृशा वर्णा ईदृगथभिधायिनः । व्यवहाराय लोकस्य प्रागित्थं समयः कृतः ॥ १३ ॥ से कूटस्थोऽनपायी च नादादन्यश्च कथ्यते । मन्दाः साङ्केतिकानथन् मन्यन्ते पारमार्थिकान् ॥१४॥ विनश्वरोऽस्तु नित्यो वा सम्बन्धोऽर्थेन वा सता । नमोऽस्तु तेभ्यो विद्वयः प्रमाणे येऽस्य निश्चिती ॥१५॥ अन्यापोहेने शब्दोऽर्थमाहेत्यन्ये प्रचक्षते । अन्यापोहश्च नामाऽन्यपदार्थाऽपाकृतिः किल ॥१६॥ यदि गौरित्ययं शब्दः कृतार्थोऽन्यनिराकृतौ । जनको गवि गोबुद्धेमुँग्यतामषरो ध्वनिः ॥ १७ ॥ १ किमन्यं सत्यकल्प्यते-घ। अन्यायोहे तुक। ३ अन्यापोहच नामान्य वा (प?) दार्था वा (पा) कृतिः किल-ग।.