एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भामहालङ्कारै-.. एवं णिचः प्रयोगस्तु सर्वत्राऽलङकृतिः परा । लिङ्गत्रयापपन्न च ताच्छील्यविषयं णिनिम् ॥ ४६ ॥ तस्या हारी स्तनाभौगो वदनं हरि सुन्दरम् । हारिणी तनुरत्यन्तं कियन्न हरते मनः ॥ ४७ ॥ ताच्छील्यादिषु चेष्यन्ते सर्व एव तृनार्यः । 'विशेषेणैव तवेष्टा युत्कुरज्वजिष्णुचः ॥ १८ ॥ तिंन्नन्तं च प्रयुञ्जीत सङ्गतिः संहतियेथा। शकारी जागुरिष्टौ च जागया जागरा यथा ॥ १९ ॥ उपासनेति च युचं नित्यमासेः प्रयोजयेत् । ल्युट च कर्तविषयं देवनो रमणों यथा ॥ ५० ॥ अण्णान्तादपि डीबिष्टी लक्ष्मः पौरन्दरी यथा । अण् महारजुनाल्लाक्षारोचनाभ्यां तथा च ठक् ॥५१॥ ड्मतुबिष्टं च कुमुदायथैयं भूः कुमुद्दती। ठेक् चापि तेन जयतीत्याक्षिकः शास्त्रिको यथा ॥५२॥ हितप्रकरणै ण च सर्वशब्दात् प्रयुञ्जते ।... : ततश्छमिष्ट्य च यथा सार्वः सवय इत्यपि ॥ ५३ ॥ वैदेदिमनिजन्तं च पटिमा लघिमा यथा । विशेषेणेयसुन्निष्टी ज्यायानाप कनीयसीम् ॥ ५४॥

:

१ सर्व ऐवत्र नदियः-गे। ३ ततश्चमिष्टयो-कं ।।

--- -- -------.......... ३ विशेषेण च ।