एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः परिच्छेदः । इयसजूदनचाविष्टौ प्रमाणविषयौ यथा । जानुदघ्नी सारिन् नारीनितम्बद्वयसे, सरः ॥ ५५ ॥ मतुष्प्रकरणों ज्योत्स्नातमिस्राशङ्गिणादयः। इनचे फलबहभ्यां फलिनो बर्हिणो यथा ॥५६ ॥ इनिः प्रयुक्तःप्रायेण तथा ठंश्च मनीषिभिः । तत्रापि मेखलामालामायानां सुतरां मता ॥ १७ ॥ अभ्यस्ताज्झेरदाशे दधतीत्यादयोऽपि च । दितिस्वपितीत्यादि सहेटा सार्वधातुधकम् ॥ १८॥ । अभ्यस्तेषु प्रयोक्तव्यमदन्तं च विदेः शतुः । असौ दधदलङ्कारं स्रज विश्नच शोभते ॥ ५९॥ ••••••••••••••••••••* योगिनं वदेत् । यथैतच्छ्याममाभाति वनं वनजलोचने ॥ ६ ॥ नैकत्रौकारभ्यस्त्वं गतो थातो हतो यथा । सावण्यवत्सयोर्भस्य ब्रूयन्नान्यत्र पद्धतेः ॥ ६१ ॥ । सालातुरीयमतमेतदनुक्रमेण को वक्ष्यतीति विरतोऽहमतो विचारात ।

शब्दार्णवस्य यदि कश्चिदुपैति पारं भीमाम्भसश्च जलधरिति विस्मयोऽसौ ॥ ६ २॥

१ भूयाना-के।