पृष्ठम्:भामिनीविलासः.djvu/१५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
भामिनीविलासे

पर्थ खानुभवं दृष्ट्वा स्थूणानिखननन्यायेन चिन्तामण्यादिवज्ञानाविधवाञ्छितपूरक त्वमपि तस्य कथयस्तदृढयति–मृद्वीकेत्यादिद्वाभ्याम् ।।

मृद्धीका रसिता सिता समशिता स्फीतं निपीतं पयः
स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरः खण्डितः ।'
सत्यं ब्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता
कृष्णेत्यक्षरयोरयं मधुरिमोद्गारः क्वचिल्लक्षितः ॥ ७॥

 मृद्वीकेति। हे मदीय जीव। एवं च निरुक्तविशालविषयावलीत्यादिपयचतुष्टय- मात्रानुष्ठितभगवद्भक्तिमहिम्नैव सद्यः स्वस्य सच्चिदानन्ताद्वैतब्रह्मात्मैकप्रत्यकूटस्थख- रूपमात्रतत्त्वविषयकाप्रतिबद्धसाक्षात्कारोदयपूर्वकसकलदृश्यबाधानुभवः संपन्न इति सूचितम् । अन्यथा जीवस्य खपार्थक्यानुभवासंभवात्। त्वया। मृट्ठीका ‘मृद्वीका गोस्तनी द्राक्षा' इत्यमराद्रोस्तनाकारदीर्घद्राक्षाजातिविशेषः । रसितास्वादिता । इह लोक इति शेषः। तथा सिता शर्करा समशिताकण्ठं भक्षिता। तथा स्फीतं विपुलं पयो । दुग्धं निपीतं प्राशितम् । एवं स्वयतेन वर्ग कदाचिद्गतेन। सुधाप्यमृतमपि। अधायि ‘घेट् पाने' इति स्मरणात्प्राशितमित्यर्थः । एवं कतिधा बहुवारं संसारस्यानादित्वा- द्युक्तमेवेदम् । रम्मेति । खण्डितो रतिरभसवशाचुम्बनावसरे कदाचिद्दन्तेनापि क्षत इति यावत् । एतेनैहिकपारत्रिकयावन्मधुरद्रव्याखादानुभवाभावशङ्काशान्तिः सूचिता । अस्त्वेवम् , किं तेनेयत्राह-सत्यमित्याद्युत्तरार्धशेषेण । भवता वया । भवे संसारे भूयो वारंवारम् । भ्राम्यता घरटी(घटी)यन्त्रन्यायेनोवधः पर्याव- तता सतेत्यर्थः । एतेन जीवे सर्वज्ञवाभावात्कथं मया कथनीयमस्ति नास्तीत्यन्य- तरकोटिकमप्युत्तर मिति परास्तम् । कृष्णेत्यक्षरयोः । कृष्ण इति संवुड्यन्तवर्णयोर- पीत्यर्थः । अयं प्रत्यक्षः । एतेन सद्यःसमुच्चारितवर्णालौकिकरसास्वादतृप्तिजन्यव- मुद्गारे द्योत्यते । मधुरिमेति । मधुरिम्णो माधुर्यस्योद्गारस्तृप्त्युत्तरभाविसशब्दोदानो- पप्राणीभूतदेवदत्ताख्यान्तरकण्ठवायुव्यापार इत्यर्थः । ‘उदारः' इति खपपाठ एव । मधुरिम्णो महत्त्वस्योकविशेषणमन्तरापि तद्भिन्नपदैरेव सिद्धत्वात् । क्वचित्कस्मिश्चि- दपि देशे काले वेति यावत् । एतेन तस्य लोकोत्तरखं ध्वन्यते । लक्षित एतल्लक्ष- णलक्ष्यतयानुभूतोऽभूदित्यर्थः । इति सत्यं न तु स्तावकम् । ब्रूहि वदेति योजना। तस्मान्निरुपममेव भगवन्नामस्मरणवैभवमिति भावः । इह प्रतीपविशेषोऽलंकारः ॥

वज्रं पापमहीभृतां भवगदोद्रेकस्य सिद्धौषधं
मिथ्याज्ञाननिशीविशालतमसस्तिग्मांशुबिम्बोदयः ।