पृष्ठम्:भामिनीविलासः.djvu/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
अन्योक्त्युल्लासः ।

 एवं तदुक्तिं श्रुत्वा तत्रत्य एव प्रागुक्तः पिशुनस्तावद्विदूषक इव तद्वाक्यस्य अहहेति शब्दपूर्वकं हस्ताभिनयेनोपहासमेवाकरोत् । अतः क्रुद्धः स पण्डितवरः पुनः स्फुटमेव मर्कटदृष्टान्तेन तन्निन्दनं ध्वनयति—-

युक्तं सभायां खलु मर्कटानां
शाखास्तरूणां मृदुलासनानि ।
सुभाषितं चीत्कृतिरातिथेयी
दन्तैर्नागैश्च विपाटितानि ॥ ८० ॥

 युक्तमिति । मर्कटानां सभायां तरूणां शाखाः मृदुलासनानि । तथा चीत्कृतिः धीत्कारः सुभाषितम् । तथा दन्तैर्नखागैश्च विपाटितानि परस्परं विदारणान्याति थेयी अतिथौ साधुस्तथा । तत्पूजेत्यर्थः । इति युक्तं खल्विति योजना ॥

 एवम् श्रीगुरोः क्षोभमवलोक्य तदुपशमनार्थंमतिनीभूय ‘भो भोः श्रीमदाचार्य, क्षम्यतामस्मदादीनामपराधकदम्बम् , तथा मया यत्किंचित्पृच्छयते प्रश्नपञ्चकेन प्रपश्चरहस्यं तन्निर्णयोपदिश्यतां च' इति राजकुमारः संप्रार्थं पृच्छति

किं तीर्थ हरिपादपद्मभजनं किं रत्नमच्छा मतिः
किं शास्त्रं श्रवणेन यस्य गलति दैतान्धकारोदयः।
किं मित्रं सततोपकाररसिकं तत्त्वावबोधः सखे
कः शत्रुर्यद खेददानकुशलो दुर्वासनानां चयः ॥ ८१ ॥

 किं तीर्थमिति । तदुत्तरयति-~हरीति । एवमेव प्रश्नोत्तरपरम्परेयं पर्याय चतुष्टयेऽप्यग्रे बोध्या । अच्छेति । स्वच्छेत्यर्थः। विषयित्वखभावशाली राजतनूजो भेदवादाभिनिवेशात्तत्प्रतिपादकशास्त्रेषु किमुत्तमं शास्त्रं यस्य श्रवणे तात्पर्यनिर्णये जाते सति दैतं तिष्ठत्येव, येन विषयसुखं मोक्षसुखं चास्माकं स्यादित्याशयेन पृच्छति–किं शास्त्रमित्यादिना । गुरुः स्खचातुरीमाहात्म्येन तदभिमतविशेषण एवाद्वैतित्वेन तृतीयान्तविवक्षया समाधत्ते-श्रवणेनेति । दैतेति । दृश्यरूपध्वा- न्ताभ्युदय इति यावत् । अत्र यच्छब्दानुरोधेन पूर्वं तच्छास्त्रं किमिति प्रश्नेऽपि तच्छब्दाध्याहारो बोध्यः । सततेति । निरन्तरोपकारतत्परमित्यर्थः । मित्रम् । विशेषणदेवात्र क्लीबत्वम् । पुंलिङ्गपाठस्तु किं शास्त्रमित्यादिप्राक्तनप्रश्न, तथा कः शत्रुरित्याद्युत्तरप्रश्नेऽपि विशिष्टस्यैव पृष्टत्वेन तत्स्वारस्यान्मध्यवर्तिनः किं मित्रमि त्यादिप्रश्नस्यापि संदंशन्यायेन तथैव वक्तुमुचितत्वादसततोपकाररसिकस्य तत्त्व वबोधस्यादृष्टत्वेन तद्युदासार्थं निरुकविशेषणानपेक्षणाचानुचित एव । हे सखे