पृष्ठम्:भामिनीविलासः.djvu/६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
भामिनीविलासे ।

व्यालाधिपं च यतते परिरब्धुमद्ध
यो दुर्जनं वशयितुं तनुते मनीषाम् ॥ ९० ॥

 हालाहलमिति। यो दुर्जनं वशयितुं मनीषाम् । ‘बुद्धिर्मनीषा’ इत्यमरात्तद् त्तिविशेर्।खलु निश्चितम् । विषमेवेत्यर्थः । पिपासति पानकषरूपामिच्छामित्यर्थः ।तनुते विस्तारयति । स हालाहलम्,न तु जलम् ।तत्रापि कौतुकेन, न तु मृतीच्छ्या । खलु निश्चितम् । विषमेवत्यर्थः।पिपासति पानकर्मीकर्तुमिच्छति ।तथा । कालेति। प्रलयकालीनवहिम्, न तु सामान्यामिम् ।

। तत्रापि प्रकाममत्युत्कटम् , न तु यत्किंचित्।    लयकालीनवहिम्, न तु सामान्या

मिम् । तत्रापि प्रकाममत्युत्कटम् , न तु यत्किंचिथःःत् । तत्रापि परिचुचुम्बिषति भूयोऽपि समन्तादपि वक्रसंयुतीकर्तुमिच्छति । न केवलमेतावदेव, किं तु ब्यालेति । सर्पराजं तक्षकमपि । तत्राप्यद्धा साक्षादव्यवहितम् । तत्रापि परिर धुम्, न तु द्रष्टुम् । यतते प्रयत्नं करोतीत्यन्वयः । तस्मादिदं दुर्घटमेवेति भावः । इह मूर्खो नायकः। औदासीन्यध्वनितः शान्तो रसः । दृष्टान्तविशेषोऽलंकारः ॥

 ततः स तटस्थोऽपि स्वदोषमवधार्यानुतप्तस्तं पण्डितं व्याजनिन्दाघटिताप्रस्तु तप्रशसालकारेण पण्डितवरंमन्य इवोपालभते-

दीनानामिह परिहाय शुष्कसस्या
न्यौदार्यं प्रकटयतो महीधरेषु
औन्नत्यं विपुलमवाप्य दुर्मदस्य
शतोऽयं जलधर तावक विवेकः ॥ ९१ ॥

 दीनानामिति । हे जलधर, तावकस्त्वदीयः। अयं प्रत्यक्षः । विवेको विचारः। इह लोके दीनानामनन्यगतीनां कृषीवलानाम्। एतेनावश्यानुकम्पनीयत्वं व्यज्यते। तत्रापि.। शुष्केति । शुष्कधान्यानि । एवं च तत्पुष्यभावे तेषां मृत्युरेव स्यादिति दूतपरितर्पणीयत्वमावेद्यते । परिहृय त्यक्त्वा । महीधरेति । पर्वतेष्वियथुः । औदार्य वृष्टिपुथ्या वदान्यत्वमिति यावत् । प्रकटयतः स्फुटीकुर्वतः । एतेनोप हासः सूचितः । एतादृशस्य दुर्मदस्य दुष्टधायौ मदोति तथा । उन्मादस्येत्यर्थः। विपुलं प्रचुरमौलत्यमौत्कण्व्यमवाप्य प्राप्य। ज्ञातः ‘प्रतीते प्रथितख्यात वितविज्ञा तविश्रुताः इत्यमराद्विख्यातोऽस्तीति संबन्धः । तस्मान्मादृशा दीनास्त्वयानुकम्प- नीया एवेत्याशयः । इहाविी नायकः । करुणो रसः। अलंकारस्तूक एव ॥

 ततः स राजपुत्रः पण्डितस्य सान्त्वनं ध्वनयननुग्रहाभ्यर्थनमपि सूचयन्त्रमा न्यतो महाधियामेव शुक्लत्रं यावद्वक्तारैभ्य वि स्पष्टयति