पृष्ठम्:भामिनीविलासः.djvu/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
भामिनीविलासे

एतेनोत्तमतमखं द्योतितम् । तव । इमामित्यध्याहारस्तु वक्तुस्तदेकासक्तवेनानव- धानताद्योतकतया रसैपोषकवाहुण एव । तथा चाडुलिनिर्देशः प्रत्यक्षवेन तस्यां व्यज्यते । कपोलपालिं कपोलस्थलीम् । उत्तराख्यामुदक्संज्ञां दिशमेवाहं मन्ये तर्कयामीति योजना । कुत इत्यत आह--विभातीत्याद्युत्तराधैन । यस्यां कपोल- पालौ । पक्षे निरुक्तदियोि । ललितेति । ललिताः सुन्दरा अलकाघूर्णकुन्तला यस्यां सा तथा पक्षे ललिता रम्या अलका कुबेरनगरी यस्यां सा तथा । एता दृश्यामित्यर्थः । अत एव वै निश्चितं श्रवणस्य कर्णस्य । पक्षे पदैक्यम् । कुबेरस्य । ‘किंनरेशो वैश्रवणः' इत्यमरः । लक्ष्मीः शोभा । पक्षे संपत् । मनोहरा रम्य तमा । विभाति परिस्फुरतीति संबन्धः । तस्मात्कपोलचुम्बनं देहीत्याशयः। इह हेतूत्प्रेक्षा तद्धटको भन्नश्लषश्वलंकारः। शेषं तु प्राग्वदेव ॥

 एवं संपादिते सति निरुक्तरात्रावातृप्ति सकलसंभोगे रात्र्यन्तरे पुनर्लीलया प्रणयकुपितां सीतां श्रीरामो राधां श्रीकृष्णो वालक्ष्य तत्प्रसादनार्थ तत्प्रियसखीं प्रति तल्लीलापारवश्यं स्खस्य वर्णयति

नीवीं नियम्य शिथिलामुषसि प्रकाश-
मालोक्य वारिजदृशः शयनं जिहासोः।
नैवावरोहति कदापि च मानसान्मे
नाभेः प्रभा सरसिजोदरसोदरायाः ॥ १० ॥

 नीवीमिति । अयि प्रियाप्रियसखि, उषसि प्रातः प्रकाशं सौरालोकलेशमा- लोक्य दृष्ट्वा। मिथिलां पूर्वरात्रौ सुरतार्थमौत्सुक्यात्खत एव च्युतां नीवीं स्खजघ नवसनप्रम्थि नियम्य वामकरेण संरुध्य । शयनं निद्राद्यनुकूलावस्थानं जिहासोस्य तुमिच्छोः। एतादृश्या वारिजदृशः पद्माक्ष्याः । अतएव । सरसिजेति । सरसिजं कोकनदमेव प्रकृते वक्ष्यमाणसारस्यवशाद्भाह्यम् । तस्य यदुदरं मध्यभागस्तस्य सोदरा सादृश्यातिशयात्महोदरभगिनीसमा । तस्या इत्यर्थः । एतादृश्या नामेः शरीरमध्यग्रन्थेः प्रभा कान्तिः। मे मम मानसादन्तःकरणात् । पक्षे सोविशे षात् । कदापि च कदाचिदपि । नैवावरोहयपगच्छतीत्यन्वयः। नामेः स्वभावतो निम्नतमलगौरखावर्ताकारवादिना कमलमध्यगतपीतवर्णकर्णिकासाम्यानीवीनिरो धननियोजितकराङख्या रतकान्तिमण्डितलेन कोकनदीयखावभासयोग्यच्च पुनः सुरतौत्कण्ठ्यजनकलेन तद्विलक्षणप्रभानुभवस्य संस्कारदाद्यत्सूर्योदयवशाद्यनौ-