पृष्ठम्:भारतानुवर्णनम्.djvu/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ लूकसमये तु चन्द्रगुप्तः । अथ चन्द्रगुप्तः सेलूकस्य पुत्रीं परिणिनाय; मेगस्तनीशं च यवनं स्वराज्यका- र्येष्वधिकृतं चकार । एवं तावच्चन्द्रगुप्तसेलूकयोरयुद्धे- न मैत्रीबन्धो जातः । ३ अस्मात् कालात् प्रभृति यवनानां हिन्दूनां च मिथः संस्तवात् कलासु वैदग्ध्यम् उपचयं प्रपेदे ॥ शकहिन्दवः -- २५७५ तमे कलिवर्षे शका नाम जातिविशेषा यवनपते राज्यं जित्वा सिन्धुनद- पर्यन्तं भारतं स्वायत्तं चक्रुः । एतद्वंश्यो हुविष्कः कश्मीरान् जिगाय । तइंश्यः कनिष्को नाम राजा ३२०० तमे कलिवर्षे कश्मीरदेशम् अशिषत् । एष शू- रश्चीनभूपालादपि करं जग्राह । आत्मनाङ्गीकृतं बुद्ध- मतं यत्नेन सर्वतः प्रचारयामास | ४ -- गुप्ताः – ३४२० तमे कलिवर्षे गुप्ताब्द आर- ब्धः । गुप्तेषु राजसु समुद्रगुप्तो विश्रुत आसीत् । 1. Megasthenes. 2. Indo-scythians. 3. पञ्चसप्तत्युत्तरपञ्च- शताधिकद्विसहस्रतमे. 4. द्विशताधिकत्रिसहस्रतमे. 5. विंशत्यु- स्तर चतुश्शताधिक। त्रेस इस्रतमे । Digfized by Google