पृष्ठम्:भारतानुवर्णनम्.djvu/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११५ धानां युक्तीनाम् उपन्यसनं, याभिरेकैक: पक्ष उपपा- दितो भवन् परिनिष्ठितो भासेत । योऽर्थः शास्त्रे प्रतिपाद्यमानो न शक्यते सु- खाद् ग्रहीतुं, तस्यापि सुगमया भङ्गया प्रतिपादनम् अपरो गुणः ॥ अयमपि गुणो– यल्लोकातिशायिनोऽपि व- स्तुनस्तथा वर्णनं, यथा तत्रासम्भाव्यत्वबुद्ध्या बोद्धुर- वहेला न स्यात्, प्रत्युताह्लादलोभाद् आभिमुख्यं स्यात् ॥ अयम् इतरो गुणो-- यद् अर्थाः सदुपदेशे - षु बहुश: पर्यवस्यन्ति ॥ - श्रेष्ठोऽयं गुणो – यद् बालस्यापि बुद्धिम् उप- रिप्लवमानां काव्यं रञ्जयति, पण्डितस्यापि बुद्धिं गैम्भी- रगाहिनीम् आह्लादयति ॥ - एष शोभाया हेतुः – यद् अर्थानाम् उपन्य- सनं न क्वचिन्यूनं भवति न चातिरिक्तम्; यच्चापे - •क्षितस्यानुक्तिरन्यथोक्तिर्वा काव्ये यत्नाद् वर्ज्यते । 3. Entering deeply Digitized by Google 1. शोभनेषूपदेशेषु. 2. Superficial. in to.