पृष्ठम्:भारतानुवर्णनम्.djvu/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११९ विशाखदत्तः --'मुद्राराक्षसं' नाम नाटकं विशाखदत्तस्य कृतिः । तत्र कथानायको मौर्यश्च- न्द्रगुप्तः । नन्दान् घातयित्वा मगधराज्यं मौर्याय द तवता चाणक्येन प्रयुक्तान् राज्यस्थिरीकरणार्थान कुटिलोपायांस्तेषां फलं च कविर्नाटके निपुणं वर्णि तवान् ।

अयं भोजराजात् तृतीयात् प्राचीनः; यस्माद् इदं नाटकं भोजपितुर्मुञ्जस्य सभास्तारो धनिको दश- रूपके स्मरति ॥ भट्टनारायणः -- 'वेणीसंहारम्' इति प्रसि- द्धं नाटकं भट्टनारायणः प्रणिनाय । अत्र पाण्डवानां कौरवविजयः प्रतिपाद्यो विषयः । सन्दर्भा उक्तिभङ्ग. यश्च प्रायेणात्र रमणीयाः । अयम् आदिशूरस्य वङ्गपतेः सभास्तारेषु प असु ब्राह्मणेष्वन्यतमः | तान् किल कान्यकुब्जेश्वरो वीरसेन आदिशूरस्य प्रार्थनया तस्मै विसृष्टवान् । अद्यापि वङ्गेषु भट्टनारायणवंश्या विद्यन्ते । वेणीसं Digitized by Google