पृष्ठम्:भारतानुवर्णनम्.djvu/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२९ त्रयाणाम् एषां पक्षाणां प्रामाण्यं यथा तथा वा भवतु । यौरोपपण्डितानुमिते वेदकाले, बुद्धमुनिका- लस्यासन्ने कालेऽपि वा वैदेशिकान् मनुष्यवर्गान् अ- पेक्ष्य हिन्दुजनवर्गः कलायां वैदग्ध्ये च दूरम् उत्कृष्ट आसीदेव । अस्मिन्नर्थे न कस्यापि विवादावकाशं प श्यामः | तस्माद् आर्यहिन्दवो लोकस्य जरत्तमाः प्रथमोपकारिण इति सिद्धम् । ग्रीसदेशीया यवना नाम ये प्राग् उक्ताः, तेऽपि बहूनां वस्तुतत्त्वानाम् उपज्ञानेन हिन्दूपज्ञेषु तत्त्वेषु केषांचित् पोषणेन च लोकोपकारिणाम् अग्रे गणनीयाः । परं त्वेतावान् विशेषः - - यद् आर्यहिन्दूनां संस्कारान् महम्मदीयास्तत्समनन्तरा भूयिष्ठम् अस्त- मितान् विदधुः, यवनानां संस्कारान् यौरोपा लब्ध्वा परमाम् आभवृद्धिं प्रापयाञ्चक्रुः । यौरोपा हि वाणि- ज्ये शिल्पे शास्त्रे साहित्ये नीतौ शौर्ये च मूर्धाभिषि- क्तं वैदग्ध्यम् अद्यत्वे वहन्तो नवनवानां वस्तुतत्त्वा- नाम् उपलम्भे सफलम् उद्यमं नित्यम् आचरन्तो ज गति प्रथन्ते ।। १७ Digitized by Google