पृष्ठम्:भारतानुवर्णनम्.djvu/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

F १४१ मालिकेत्युच्यते । मालिका ग्रामेषु प्रायेण कुसूलतां नीयते; नगरेषु तु वासस्थानं क्रियते । उपरिभूमिकायाम् अधोभूमिकायां वा वाताय- नानि न खलु न भवन्ति; किन्तु तानि न बहुलानि, न च विशालानि । अतस्तत्र दिवापि न पर्याप्तः प्र. काशः प्राचीनेषु गृहेषु । नवीनेषु तु गृहेषु नास्य दोषस्यावकाशो दृश्यते । द्विभूमानि बैहुभूमानि च धनिकानां गृहाणि बहुत्रोपलभ्यन्ते ॥ अभ्यवहारः हिन्दवो नाम प्रकृत्या शालिभोजिनो भव- न्ति । शाल्यन्ने प्रधाने गव्यं माहिषं च क्षीरं दधि न- वनीतं घृतं चोपसेचनं क्रियते । मधुरादीन् षड् रसां- श्चित्ररसं च हिन्दवो रोचयन्ते । नानाविधानि शा- कानि व्यस्तानि मिलितानि वाम्ललवणमरिचैरुपस्कृ तान्युपदंशपक्षे कुर्वन्ति । न केवलम् अन्नरूपेण, चि- त्रभक्ष्यरूपेणापि धान्यं हिन्दुभिरुपयुज्यते । 1. कुसूल:=Store house. 2. Double storied. 3. Many storied. Digitized by Google