पृष्ठम्:भारतानुवर्णनम्.djvu/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४५ सुवर्णकाराः प्रतिदेशं भिन्न प्रकाराण्याभरणा- नि निपुणं सृजन्ति । आभरणेषु केषुचिद् रत्नानि प्रत्युप्यन्ते, केषुचिन्न | सुवर्णाभरणार्थे भारतीया जना अपरिमितं धनं व्यययन्ति । आकरोद्धृतानां रत्नोपलानां विचित्रया भङ्गया शाणेषु घर्षणे निपुणाः शिल्पिनो बहुत्र वर्तन्ते । मृगाणां विषाणैश्चर्मभिश्च नानारूपाण्युपकर- णानि विरच्यन्ते । गजदन्तैः फलकानां पुत्रिकाणां देवप्रतिमानां च शिल्पं विस्मयावहं केरलीयाः साध- यन्ति । ऊर्णाभिरुच्चावचानां कम्बलानां महामूल्यानां निर्माणे काश्मीरकाः प्रसिद्धाः । राजपट्टतन्तुभिः कार्पासतन्तुभिश्च केबलैर्मि- श्रैश्च विविधानि मूल्यवन्ति वस्त्राणि तन्तुवाया वय- न्ति । केषुचिद् वस्त्रेषु राजताः सौवर्णाश्च सूक्ष्मास्त- न्तवो भङ्गिभेदैरूयन्ते । तथाविधानां वस्त्राणां मूल्यं रूप्यसहस्रावधि भवति । १९ Digitized by Google