पृष्ठम्:भारतानुवर्णनम्.djvu/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ न केवलं पुमांसः, स्त्रियोऽपि काश्चिद् विप्र- श्निकाश्चरन्ति । Chan व्यायामविद्या – केऽपि व्यायामविद्यया प्रे- क्षकान् प्रीणयन्तोऽशनाच्छादने लभन्ते । प्रवीणा हि व्यायामिका उत्तुङ्गे गोपुरस्य शिखरेऽपि वेणुस्त- म्भं निखाय तस्याग्रेऽवलग्नमात्रालम्बितेऽद्भुतभीषणा- नि भ्रमणानि तन्वन्ति । आधुनिका व्यायामिकाः पञ्चाशत्पदोन्नत आकाशे लोहतन्त्रीम् आयतां निबध्य तस्यां द्विच - क्रयानेन पादवाह्येन लघु चरन्ति केरलेषु ॥ मृगक्रीडा -- केचिद् अच्छभल्लैर्व्याघ्रैः सिंह- - रपि दमितैरप्रमत्ताः क्रीडन्ति ॥ अहिडा -- कतिपये साहसिका अहेरुत्फ- णस्य तुण्डेन स्वनयनम् अञ्जयन्ति । त एत आहि- तुण्डिका इत्युच्यन्ते । अहयो मन्त्रमूलिकाभ्यां शक्ति- निरोधाद् एतान् न बाधन्त इति हिन्दूनां विश्वासः ॥ 1. Bicycle. Digitized by Google