पृष्ठम्:भारतानुवर्णनम्.djvu/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ अस्तं जिगमिषौ सूर्ये ग्रामाद् बहिश्चरित्वा प्रत्यवेक्ष्य वा कृष्याणि क्षेत्राणि नद्यां सन्ध्याम् उपा- स्य ते गृहम् आगच्छन्ति । तत इमे भोजनात् प्राक् परतश्च पुत्रेभ्य उपदेशान् वितरन्ति, दारांश्च हृदय- हारिणीरितिहासकथाः श्रावयन्ति । आ च निद्राग- मात् कुडुम्बकार्यविमर्शनैः सल्लांपैश्च सदारा मनो वि नोदयन्ति । ग्रन्थपरिशीलनायां स्वतन्त्रे प्रवचने च निः त्यम् आसज्जमाना देहयात्राम् अप्राणिहिंसया वर्तय न्तः स्वल्पैरपि सद्वृत्तिबहुमानल म्यैर्धनैस्तृप्यन्तः सर्व- प्रकारानुकूलैर्धर्मदारैश्चिन्त्यमानयोगक्षेमा अद्यत्वेऽपि पण्डितास्तत्रतत्र मोदन्ते । एनान् भूम्ना देश्यभाषापण्डिता मताचारविष- येऽनुकुर्वन्ति ॥ उपसंहारः तदेवं सामान्याकारेण काश्चित् साम्प्रतिकीरा- र्यवंश्यानां स्थितीरवर्णयाम | Digitized by Google