पृष्ठम्:भारतानुवर्णनम्.djvu/२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४


कश्मीरान्‌ रविश्य दुरं गच्छति ; ततो दक्षिणपश्चिमाभिमुखो भूत्वा पञ्चनदस्य पश्चिमं भागं महामरुस्थलीं [१] सिन्धुदेशं [२] च गाहमानः पश्चिमसमुद्रेण समागच्छति ।

अनेन दक्षिणतः काम्बोजनदी [३] कुभा [४] नाम सुवास्तुं [५] नदीम् आदाय संसृज्यते; वामतस्तु पञ्च नद्यो हिमालयप्रभवाः संसृज्यन्ते । 'वितस्ता' [६] 'चन्द्रभागा' [७] 'ईरावती' [८] 'विपाशा' [९] 'शुतुद्रिः' [१०] इति तासां पञ्चानां नामानि । आसु चरमा मानसात् प्रभवति ।

सिन्धोर्दीर्घता २००० [११] कोशान् व्याप्नोति ।


  1. Great desert (in Rajputana ).
  2. Sind.
  3. कम्बोजा= Afghanistan. तत्र प्रवहन्ती नदी काम्बोजनदी.
  4. Kabul River. This name is supposed to be derived from the Vedic कुभा- ' मा वो रसानितभा कुभा कुमुर्मा वः सिन्धुर्निरीरमत् मा वः पारिष्ठात् सरयुः पुरीषिण्यस्मे इत् सुम्नमस्तु वः' (अष्ट. ४. अ. ३. व. १२.ऋग्वेदः).
  5. The Swat River. This is mentioned in the ॠग्वेद -'उत मे प्रयियोर्वयियोः सुवास्त्वा अधि तुग्वनि' (अष्ट. ६. अ. १. व. ३५).
  6. Jhelum River.
  7. Chenab.
  8. Ravi River.
  9. Beas River.
  10. Sutlej River.
  11. द्वे सहस्रे.