पृष्ठम्:भारतानुवर्णनम्.djvu/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९५


उत्तरकोसखाः-- स “कौोसल्देशो » यत्र ४ अयोध्या ' “ डैरावती ` इति प्रसिदे नगरे; ‹ ठैक्ष्म- णपुरी ' च। अत्र गोमती सरयुस्तमसेति नदयो वहन्ति। इदं दिीपादीनां सुयेवंदयानां राज्यम्‌ आसीत्‌ ।. श्रीरामः स्वगंम्‌ आरोक्ष्यन्‌ स्वसूनुं ट्वं ₹ारावलयां राजानं निवेशयामास; कुशं च कुडावयां ‹ दक्षिण- कोसलेषु: । ' विद्भ॑देशं ` च दक्षिणकोसखान्‌ वदन्ति ॥

नेपाखाः--नेपाटदेशो › हिमाख्यस्य सानौ वतैते । अत्र पावनी गण्डकी नाम नदी वहति, या सारग्रामरशिलानां महाधाणाम्‌ आकरः । अत्र बुद- मुनेजन्मभृमिः “ कपिख्वस्तु नाम महानगरं सननि- विष्टम्‌ ॥ `

विदेहाः--याज्ञवल्क्यमहर्षः रिष्यो बह्यज्ञा- नीति य उपनिषत्सु श्रूयते जनको नाम, तस्य “वि. देहदेशो ` राज्यम्‌ आसीत्‌ । एष नेपार्देराद्‌ दक्षि

1. 0१0. 2. 8०४०! 91०४. शरावती भ्रावस्तीत्यप्युच्यते.

ॐ [-प्रटप0ण. 4 8681. 5. म6€ु४, र