पृष्ठम्:भारतानुवर्णनम्.djvu/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ तो निविशते । सम्प्रति नेपालेष्यन्तर्गता ' जनक- पुरी' अस्य राजधानी सम्भाव्यते ॥ वत्सदेशः -- स ' वत्सदेश: ' यत्र 'उदयनो' - नाम राजा बभूव । तस्य राजधानी कौशाम्बी । तस्या नातिदूरे 'प्रयागो ऽस्ति || काशयः ––स ' काशिदेशो' नाम, यत्र महा- नगरी वाराणसी सन्निविष्टा | वाराणस्याः 'काशी ' इत्यपि नामधेयम् अस्ति । एषात्युत्तमं पुण्यस्थलम् आर्याणाम् । इयं पुरा सर्वासां विद्यानां मतानां च मुख्यं प्रवचनस्थानम् आसीत् ॥ मगधाः ---' मँगधदेशो' गङ्गाया दक्षिणतो- ऽस्ति । अत्र 'गिरिजं' 'पाटलीपुत्रं' च प्रधानन- गरे । 'गया' 'उँरुविल्वम्' इति चात्र नगरे, ये बुद्धमुनिरध्युवास ॥ 1. Janakpur. 2. अयं कथासरित्सागरे वर्ण्यते. 3. Kosam about 30 miles above Allahabad. 4. Benares. 5. Sacred 8. Rajgir. 9. Patna place. 6. उपदेशस्थानम् 7. Behar. 10. Buddhagaya. . Digitized by Google