पृष्ठम्:भारतानुवर्णनम्.djvu/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९

माटवाः-त ^ माख्वदेरो यत्र उज्जयि- नी दैशपरं च नगरे; धीरा च । अस्य ‹अविन्तिदेश इति नामान्तरम्‌“ अस्ति । उज्जयिनी चावन्तिपुरी- दयच्यते । उज्जयिनी पुरा ग्रहपरीक्षकेः मध्यस्थानं कल्पितम्‌ आसीत्‌ ।

उज्जयिन्यां प्रख्यातं रिवक्षेत्रम्‌ अस्ति, यत्र देवों महाकाटनाखरा प्रथते ॥

दशाणौः--माख्वानां पूर्वै भागं दशाणदेरो वदन्ति । अस्य राजधानी वेत्रवयास्तीरे ‹ विदिशा इति नाना बभूव ॥

सोरा्ाः--“ सोरा्टदेशो ' माख्वदेशात्‌ प- श्चिमतोऽस्ति । अयम्‌ अय्तवे (गुजेरदेरा › इयुच्यते। इदं श्रीदरष्णस्य राञ्यम्‌ आसीत्‌ । अत्र ° दारकाः नाम नगरी विच्यते । अस्या दक्षिणपूत्रेत उपरतक्रो- खादूरे पुरातनी हारकापुरी आसीत्‌ । इयं ‹ दारावती' इत्यपि कथ्यते । इदं नगरं देशस्यानतंसंज्ञया (आ- नतंनगरम्‌ › इत्यप्याख्यातं बभूव ।


र र----------~--

1. नक १. ठणुक्नण, 3. नपण, भण ४6 (ती 4, 10181. 5. पलत. 6. 81188. 7. तपा.

`