पृष्ठम्:भारतानुवर्णनम्.djvu/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ यौरोपैः पण्डितैस्तदनुगामिभिश्च भाषाणां स्वभावं प्राचां संस्कृतग्रन्थानां वस्तुगतिं शिलालेखांस्तांम्रशा- सनानि विदेशचरितानि चावलम्ब्य कयापि रीत्या तेषां पुरावृत्तम् अनुमितम् अस्ति । तदत्र संक्षिपामः । बुद्धजन्मनोऽचीनानां वृत्तानां यथायथं कालं च निर्दिशामः || कालविभागः. आर्याणां भारतप्रवेशात् प्रभृति आ महम्म ६ दीयाक्रमणात् ३१६० वत्सरान् कालं कल्पयन्ति चरितचिन्तकाः । ८ स च काल एवं विभज्यते—११०१ तमादि १७०१ तमान्तं कलिवर्षजातं वेदकालः; १७०१ तमा- दि २१०१ तमान्तं ब्राह्मणकालः २१०१ तमादि 1. Inscriptions on stones. 2. Inscriptions. on copper plates. 3. History by foreigners. 4. बुद्धजन्म = Birth of Buddhs. 5. Posterior. 6. षष्ट्यधिकशतोत्तराणि त्रिसहस्राणि 7. एकाधि कशतोत्तरसहस्रतमादि. 8. एकाधिक सप्तशतोत्तरसहस्रतमान्तम्. 9. एकाधिकशतोत्तरद्विसहस्रतमान्तम्. Digitized by Google