पृष्ठम्:भारतानुवर्णनम्.djvu/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ नवीनाः पण्डिता आहुः । ईश्वरमुखाद् वेदा आवि- र्भूता इति वेद॒द्भक्ताः । ऋषय:. वेदेद्रष्टारोऽन्ये च ये 'ऋषय' इति प्रसिद्धाः; ते प्राकृतान् जनान् अपेक्ष्य विद्यया गुणेन चारित्रेण चोत्कृष्टाः; न तु ते निग्रहेऽनुग्रहे वा शक्ता इति नवीनाः । निग्रहानुग्रहयोः शक्तिरपि तेषां स्थितैवे- त्यार्याः । वैदिकमतम् . आर्या दैवम् अस्ति इति मतम् आश्रिताः । आपोऽग्निः सूर्यो वायुर्भूमिराकाश इत्येतेषां विशिष्टं महत्त्वं पश्यामः । एतैर्हि जायमानाः प्राणि- नाम् उपकृतयः सङ्ख्यातुं न शक्यन्ते । अत एतेषु ते दैवबुद्धिं चक्रुः; सैत्योद्यैर्मन्त्रैरेतान् स्तुवन्ति स्म; पयसा घृतेन हविषा मांसेन च यजन्ते स्म । पैरस्स- 1. The seers of the Veda. 2. Veracious. 3. More than a thousand. Digfized by Google