पृष्ठम्:भारतानुवर्णनम्.djvu/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५ तामिमां जातिचतुष्टयव्यवस्थां हिन्दव एवाद्रियन्ते; अनादिकालसिद्धां अस्यास्तत्त्वं च नवीनैः पण्डितैर्विमृष्टम् अस्ति । प्रपञ्चेऽस्मिन् च वदन्ति । - अयं तु कश्चिदूहः-- इह हि मानुषाणाम् अ-. वर्जनीयाश्चतस्रो वृत्तयो भवन्ति - विद्यावृत्तिः शूर- वृत्तिः अर्यवृत्तिः शुश्रूषावृत्तिरिति । लोकतत्त्वस्य दैवतत्त्वस्य च ज्ञानं विद्या | तदनुसारिणी वृत्तिर्विद्यावृत्तिरुच्यते । सर्वोपायैः शत्रुनिग्रहः शूरवृत्तिः । वाणिज्यं कृषिः पशुपालनं शिल्पं चार्यवृत्तिः । परिचरणं शुश्रूषावृत्तिः । जनानां योगक्षेम एतास्वेव चतसृषु वृत्तिष्वा- यतते । आसां व्यस्तानां मिलितानां वा यथारुचि यथासामग्रि परिग्रहम् अविशेषेण जनाः कर्तुमर्हन्ति । एष न्यायः पुरा जरत्तमार्यैः स्वीकृतो बभूव । यो हि 1. Taken singly. 2. Mixed. Digitized by Google