पृष्ठम्:भारतानुवर्णनम्.djvu/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० र्थपरतामेव जातिव्यवस्थायां हेतुम् ऊहन्ते; ऊह- स्थानानि च दर्शयन्ति- १. 'ब्राह्मणो वै सर्वा देवताः' । - २. ब्राह्मणे प्रीते जगदीश्वरः प्रीतो भवति । ३. याजनम् अध्यापनं प्रतिग्रहश्चेति वृत्तयो ब्राह्मणस्यैवार्हाः । भाव इति । ४. अपराधे महत्यपि ब्राह्मणस्य देहदण्डा- वस्तुतस्तु जरत्तमा ब्राह्मणा न स्वार्थपरा ब- भूवुः । ते हि प्रकृत्या नरभोगान् नातीव चकमिरे । शान्त्या दाम्त्या च युक्ताः सन्तो वनेषु वनकल्पेषु ग्रामेषु च वसन्तः सुलभैमिताहारैः संतृप्ता ईश्वरोपा- सनया विद्याव्यासङ्गेन तीर्थयात्रया च ते कालं नि- न्युः । राज्ञा ते कालेकाले समाहूताः कार्यसंमन्त्रणं पौरोहित्यं वाचेरुः । अतस्तेभ्यः सम्पद्यमानान् उपकारान् स्मरद्भिः सर्वैर्वर्णैर्ब्राह्मणजातये पूर्वोक्तोऽसाधारणो बहुमानः प्री- तिदाय उपकल्पित इति युक्तम् उत्पश्यामः । Digitzed by Google