पृष्ठम्:भारतानुवर्णनम्.djvu/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्मिन्नपि प्रीतिदायेऽस्मत्पूर्वब्राह्मणानाम् आ- स्था नैवासीत् । अत एव ते धनार्थे याजनम् अध्या- पनं च निनिन्दुः प्रतिग्रहं च पातकहेतुम् उद्घोष न्ति स्म । अवश्यं च विश्वामित्रोपाख्यानं परशुरामच- रितं चात्र विषये स्मरणम् अर्हतः । विश्वामित्रो हि ब्राह्मणत्वाय न धनतृष्णां स्वीकृतवान्; प्रत्युत रा- ज्यभोगान् वर्जितवान् ; परशुराम व सकलक्षत्रियज- येनार्जितमपि राज्यं परित्यज्याश्रमवासिनाम् उचितां स्वजातिवृत्तिं भेजे । 'ब्राह्मणो वै सर्वा देवता' इत्यादि वचनजा- तं त्वर्थवादो भवति । गुणभूयिष्ठो जनो माननीय इ- त्येतावति चार्थे तस्य तात्पर्यम् । तमेतं गुणहेतुं सन्तं जातिनियमं जना दोषे पर्यवसाययन्ति स्म कालान्तरे | इममर्थ बुद्धमतप्र- स्तात्रे वक्ष्यामः || 1. 'सम्मानाद् ब्राह्मणो नित्यमुद्विजेत विषादिव । अमृतस्येव चां- काङ्क्षन्दवमानस्य सर्वदा' (मनुः). Google Digitized by