पृष्ठम्:भारतानुवर्णनम्.djvu/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजपत्नी 'श्रीरामं', कैकेयी मध्यमा 'भरतं', सुमित्रा कनिष्ठा लक्ष्मणशत्रुघ्नौ यमलौ च सुषुवे । अधीतसाङ्गवेदेषु तेषु बालेषु रामलक्ष्मणौ महर्षिविश्वामित्रो यज्ञरक्षायै स्वाश्रमं निनाय; अस्त्र- विद्यां चाध्यापयामास । गुरुः स्वारब्धस्य यज्ञस्य वि झकारिणो राक्षसान् हतवतोस्तयोः शिष्ययोरत्यन्तं प रितुतोष । अथ ताभ्यां सह महर्षिर्विदेहाधिपतेर्जनकस्य राजधानीं मिथिलां जगाम । तत्रान्यैरनमितं जनकेन पूज्यमानं शैवं धनुर्विशेषं जनकस्य गुरोश्चानुमत्या रामो लीलया नमयन् बभञ्ज । तेन स्वबाहुवीर्ये प्र- त्यक्षिते वीर्यशुल्काम् अतिसुन्दरीं जनकस्य सुतां 'सीतां' रामः परिणयति स्म । तस्यान्यां कन्याम् ऊ- र्मिलां लक्ष्मणः, तद्भ्रातुः सुतां माण्डवीं भरतः, श्रुत- कीर्ति शत्रुनश्च परिणिनाय | ततो मार्गे प्रत्यवस्थितं क्षत्रशत्रुं परशुरामं जि- त्वा सदारः सह भ्रातृभिरयोध्यां रामः प्रत्याजगाम । Digitized by Google