पृष्ठम्:भारतानुवर्णनम्.djvu/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ हिरण्मयीं सीताप्रतिकृति पत्नीं कृत्वा ऋतुम् अश्वमेघम् आहरते रामाय वाल्मीकिः सपुत्रां सीताम् आनीय निवेदयामास । पुनरपि तस्याः शुद्धौ प्रत्ययम् अपेक्षमाणे रामे सीता दुःखातिभारात् पश्य- त्सु महाजनेषु भूमिदेवतया पतिव्रताप्रीत्या किल द- तं विवरं प्रविवेश । ततः सत्यपरिपालनाय रामो लक्ष्मणम् अपि त्यक्तवान्; अचिरेण च राज्यं पुत्रयोरर्पयित्वा सह भरतशत्रुघ्नाभ्यां स्वर्ग प्रपेदे ।

अनया कथया दक्षिणापथो लङ्काद्वीपश्च ब्रा- ह्मणकालस्य शेषे सम्यग् आर्यैर्विदिताविति ज्ञाप्यते । पितृभक्तिः पुत्रवात्सल्यं भ्रातृस्नेहो मित्रभावः स्वामिभक्तिः पातिव्रत्यम् एकदारनियमो जनरञ्जनं धर्मानुरोध इत्येतेषां गुणानां हृदयहारिण्युदाहरणे रा- मचरितम् अतिशयान इतिहासो जगति नोपलभ्यते ॥ 1. ब्राह्मणकालस्यान्तिमभागे रामायणं निर्मितमिति नवीनाः सूरय उहन्ते । Digfized by Google