पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मणिदी;िदिन्दीयग्रन्थगतानां विषयाः तथैवानुपूर्वऽत्रानुवदनात् अपेक्षितस्थले शब्दार्थस्य, शुद्धमिति चेन्न शब्दान् ! इयल खण्डनाव विशादमिदम् । नूनमत्र मुद्रणे तादृशस्थलेषु तदीयग्रन्थसाक्षाद्दर्शनेनैवास्माभिरपेशितशोधनं व्यधायेि । कचिदेतद्ग्रन्थगतानुपूदिर्शनेन्नीयते, तदीयग्रन्थेषु तदीयैर्मुद्रितेष्वपि अंशो ऽशुद्धिश्च तक्रतल स्त इति । सर्वथा वयमावार्थ: व्याकरणे मीमांसाश्चापि तत्पर मर्श तत्रतत्रानूद्य प्रायेण खण्डयति । गुणस्य सर्वतोग्राह्यतया बहु चोपजीव्ये तयैवानुपूल्र्याऽनुवदन् अद्रियते ।

अद्वेषादनुवाद्याः स्युयुक्तांशो निरयताम् ।
इन्युदारोऽयम्चा उपयुक्त उदाहरेत् ।
पूर्वोत्रैतन्त्रस्थाः परोक्तीबधिकाः क्षिपेत् ।।

प्राप्य सर्वसुगमया विशदय वाक्सरण्या स्वाभिमंसमर्थे वाचकहृदयेषु ध्यक्तमेवार्पयन्तं आचार्थेतलुजा नुन विरला एव ! श्रीमतो न्यायसिद्धाञ्जनस्यैतदाचार्यकृतं व्याख्यानं यदि नाभविष्यत्, नूनमेकमप्यक्षरं यथावद्वेदितु न कश्चिदपरयिष्यदिति तळाल्यांन कृतो विश्वप्रसिद्धस्य सर्घशास्त्रमबचनप्राप्तयशसः श्रीतिरुप्पक्कुलिंस्वंगिनः सुभाषित मिति आचार्या आहुः स्म । न्यायशिद्धाञ्जनव्यायादय भिर्विचिताः ग्रन्थाः षष्टिरिति प्रसिद्धिः ।' इतिा ग्रन्था उपनिद्राप्यभूमिकायामेव नेिरदेशिषत । अत्र भावप्रकाशिकायां पदेपदे श्रीभाप्श्रुतं कशिादौ यथावस्तिपाठशिील शब्द व्यमेव कथयति । यथैतत्, तथैब पूर्वमीमांसान्यथोदाहरणभप्यधिकमत ।