पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचेिता प्रतिपादनान् । यदि मनननिदिध्थामनशान्नदीर्भिन्नार्थत्वादेकस्थं गौणत्वे प्रमाणाभावान्न निदिध्यासनशध्दस्य शैौधात्वमाश्रयणीयमिति, तर्हि [ तुरु ऋकृतेऽपि? ] * निपात्र तं मृत्युमुखात् प्रमुच्यते ”, “वं दृश्ा मुच्यते योर्गी”, “तस्मिन् दृष्टे पृराबरे ततस्तु तं पश्ते निष्कलं ध्यायमानः' इत्यादिश्रुत्यनुग्रहाय विशुद्धभोजन् साक्षात्कारस्यापि विधेयत्वसंभवात्। । *विधिस्तु भारणेऽपूर्वत्वात्' इतेि न्यायेन विधे स्वीकर्तव्यलान् । प्रकृते वेिस्पष्टविधिश्रवणाचेति चेत्-न . मनसाक्षात्कारे चाक्षुष ज्ञानवाचिनो दृशेर्गेयत्वस्य तथंॉप्यविशेषात् । मानससाक्षात्कारस्य भोक्ष काल साक्षात्कारसदृशम्य फलरूपत्वेनाविधेयत्वा ध्याने दर्शनसमानाकारं विधीयन इत्येव युक्तमिति भावः । जगत्कारणविषयं चेद् दर्शनसमानाकारनिदिध्यासनरूप मित्यवगम्यत इति । ननु कथमनेन वाक्येनास्यार्थस्य प्रतीतिः ? आत्मनन श्रवणादिकमेव सर्वविषयम्,. उपादानोपादेययोरभेदादित्यर्थ: परमनेन प्रतीयते, न तु जगत्कारणविषयं : सर्वे दर्शनसमानाकातिीति चेत् – न - आत्मान् दृष्ट ज्ञिाते दर्शनसमानकरष्यनविष्ये सत्येव सर्वे विदितं भवति, सार्वज्ञयं भव,ि भोक्षो भवतीत्यस्यार्थस्य प्रतीयमानतया तथोक्युपपत्तेः । एतदस्वरसादेवाह -कि च नानाविद्यानामिति । सामथ्र्यस्य प्रकरणाद् बलीयस्तथा चेति । अत एव सत्यत्वज्ञानत्वादीनां विद्याविशेषप्रकरणपठितानामपि, “ आनन्दादयः प्रधानस्य)

  • अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्याम्' इत्यधिकरणेषु सर्वविद्यासाधारण्यं

वक्ष्यति । दर्शपूर्णमासशब्दयोर्लक्ष्णयेत्यादि । कालविशेषवाचिनो दर्शपूर्णमास् शब्दयोः कर्मलक्षकत्वदर्शनात् । तथा, “श्येनेनाभिचरन् यजेत ? इत्यादौ श्येनादि शब्दानां * यथा बै भयेनो निपत्यादते ? इति वाक्यशेषेण निपत्यादानरूपगुणयोगेन कर्मणि येनशब्दो गौण इत्यभ्युपेतत्वाच्चेत्यर्थः । मध्यदेशलक्षणाया अङ्गी कृतत्वाचेति । “ अर्धमन्तवेदि मिनोयर्ध बहिदि ? इत्यत्रान्तर्वेदीति वेद्येकदेशी यूपाङ्गत्वेन चोचते, उत बहिर्वेदिसहितो यूपमानदेशं लक्षयतीति विशये, बेद्येकदेशो यूपङ्गत्वेन विधीयते, लक्षणाया: अन्याथ्यत्वात् ; * अर्ध बहिर्वेदि ? इति चार्श्व सिद्धानुवाद इति पूर्वपक्षे कृत्वा , “ अर्धमन्तर्वेदि' इत्येकस्य पार्धस्यान्तवैदिमाने यूपर्धान्तरस्यान्तर्वेदि बहिर्वेदि वा मानमिति शास्रस्याभावेनार्धान्तरमपि कदाचित्पुरुषे च्छावशादन्तर्वेद्यपि प्राभोति । न चेष्टापतिः, “अधैं बहिर्वेद । इत्यस्य पक्षि