पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनोऽनुभव इतिवदिति । प्रियशब्दस्य प्रीनिविषयत्वमेवार्थ इति प्रथमतृतीय पक्षयोः ममानम् । प्रथमक्षे प्रीतावेव प्रीतिविषयत्वनिर्देश औपचारिक ! तृतीये आगमेिमीतिरूपज्ञानस्यापि क्रीत्यन्तविषयत्वसंभवात् मुग्म्य इति विश्रेक: । द्वितीयपये तु येित्यस्यानुकूलत्वमेवार्थ , न प्रीतिविषयत्वमेवार्थ इतेि भिदा ! यद्यपि भाशब्दः, *इशुपधज्ञामीकिरः कः ? इति कर्तकमायान्तः, “कर्तरेि कृत् : इनि विधानात् - तथापि “देवदत्ताय रोचते मोदकः ? इतिबत् त्रिषयत्वपर्यवसेिन एवेति विषयत्वार्थकत्वे भानुपपतिरितेि द्रष्टव्यम् । इदं त्वशिष्यते – प्रीतिरूपस् शैव समर्थनीयतया “स्वायत्त शब्दप्रयोगे :) इति न्यायेन ' स्वयमपि प्रीतिरूप। । दृत्येव निर्देष्टये, भाष्ये 'प्रिया । इति निदेशे न युक्तः । अतः 'पिया ' इति निर्देशस्यानुकूलन्वमेवार्थ इति द्वितीयक्ष व युक्त इति प्रतिभाति । यद्वा धुवानु स्मृतिः स्वयमत्यन्तानुकूलत्वादितेि ! 'मीतिरूपा' इति शेषः । ततश्च अत [एव हि या प्रीतिरित्यादिना सा प्राश्येते इति युज्यते , । 'प्रीतिरूपा' इति दोषाभावे । सा प्राथ्यैते ! इयुते भ्रानुस्मृतिः प्रायैत इति प्रतीयेत । न च सद्युक्तम्, “य) प्रीतिः ?’ इति श्रेोके प्रीतेरेव प्राप्त्वदर्शनेन धूवानुस्मृतेः प्रथ्येत्वा दर्शनादितेि द्रष्टव्यम् । ननु * या प्रीति ? इति होके प्रीतिरूपापन्नभ्रवानुस्मृते प्राप्त्वं न प्रतीयत इति चेत् – न - *त्वामनुस्मरतः सा से ?' इति स्मृतिसमभिव्य हात् प्रीतिरूपस्मृतिः प्रथ्र्यत इत्यर्थलाभसंभवात् । प्रीतिरूपधुवानुस्मृतेरिति । न च * स्वयमत्यर्थग्रिया ।) इत्यत्र भाष्यस्थत्रियशब्दस्य प्रीतिविषयार्थकत्वपक्षे प्रीति रुश्त्वस्य ध्रुवानुस्मृतावलाभात् कथे, 'श्रीतिरुपा ध्रुवानुग्मृति' रित्युच्यत इति शङ्काम् प्रीतिविषयत्वप्रतिपादनस्यापि प्रीतिरूपत्वप्रतिपादनफलकत्वेन प्रीतिरूपत्वोत्तौ विरोधा भावात् । ननु नैघण्टुकोक्त्या पर्वायत्वमेवावगतं स्यात्; न त्वेकार्थपथैवसानमा मित्यलाह -एकार्थवृत्तित्वं चेनि । चः एवार्थ: ; एकार्थवृतित्वमेवावगम्यते; न तु पथयित्वमपि ; तथाहि सति सेवाया अपि पर्यायत्वे , * भूथसी सेवा भक्तिशब्द वाच्या ! इत्यभियुक्तव्यवहारविरोधादिति भाव । वचनचलप्रतिक्षिप्त इतिं । माप्योऽई नान्यथा । प्राप्यः – – ॥ ')