पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (भक्तैरुपायत्वम् ) इनि वचनबलेन, * सकृदेव हेि शास्त्रार्थः ?' इति वचनबलेन च प्रििक्षप्त । शक्ताशक्तभेदेन च व्यवस्था कृतेति भावः । इदानीं तु श्रुतिस्मृत्योरैकाग्र्षे नेति । उपायान्तरनिषेधकश्रुतिस्मृत्योरविरोधसिद्धार्थमेित्यर्थः । इदं चोपबृणोप वृंहणीययोरित्युतरत्र स्पष्टम् । पुरुषसृतैकाग्र्यं दर्शयितुमिति । पुरुषसूतैकार्थ मुपजीव्यावगतपरमपुरुषतात्पर्या धताश्वतरोपनिषदिति दर्शयितुमित्यर्थः । नाहं वेदै रिति वचनमुपात्तमिति । “ नाहं वेदैः । , “भवत्या त्वनन्यया ' इति श्लोकद्वय मु41तम्; ततुल्यार्थत्वमभिप्रेत्, “पुरुषः स परः' इति श्लोकोऽप्युपात ।

  • नाहं वेदैर्न तपसा न दानेन न चेज्यथा ।

शक्य एवं विधो ज्ञातुं दृष्टवानसि मां यथा ।। भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातु द्रष्टु च तत्वन प्रवेष्टु च परंतप । । ।

  • पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।

यस्यान्तःस्थानि भूतानि घेन सर्वमिदं ततम् । । इति त्रयः श्लोकाः । तदनन्तरमित्यनेन पौनरुतचप्रसङ्गादिति ।

  • भक्त्या मामभिजानाति यावान् यश्चास्मि तत्वतः ।

ततो भां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् । ' इति लोके * ततः ? इत्यनेन ज्ञानस्य परामर्श * तदनन्तरम् ? इत्यनेन पौनरुक्त्य मित्यर्थः । ननु 'तदनन्तरम्' इत्यत्र तच्छब्दो ज्ञानपर ; 'ततः' इति तच्छब्दो ज्ञानहेतुभूतभक्तिपरः; : ततः भक्त्या मां त्वतो ज्ञात्वा ज्ञानानन्तरं मां विशते । इत्युक्तौ न पौनरुक्त्यनिति चेत् -न - भक्तज्ञानहेतुत्वस्य “भक्त्या मामभिजानाति । इत्यनेनैव सिद्धतथा पुनरुक्तिप्रसङ्गात् 'ततो विशते' इत्यन्वयस्यैव वक्तव्यत्वादिति भावः । न च “भक्त्या मामभिजानानि ' इति पूर्वनिर्दिष्टसत्तेः प्राप्तिहेतुत्वाभावात् कथं 'ततः' इत्यनेन तस्या भत्तेः परामर्श इति वाच्यम्, 'ततः' इत्यस्य तश्चक्ति परामर्शत्वासंभवादेव तज्जातीयव्यक्तिपरामर्शत्वमित्यदोषः ।