पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (विद्याञ्चेनि श्रुयर्थः) ज्ञानोत्पत्तिप्रसङ्गाश्च । अतो भाप्ये प्राचीनडमनेकजन्मर्जितमपि सर्वे ज्ञानप्राचीन कर्म व्यपोयेति साकल्यसूचनार्थमेव । न तु कर्मप्राचीनपरतया केषांचिन्मृत्युरुट्-ि तानां निवार्यत्वपम्म ; तस्यानुपयुक्तत्वादिति मन्यन्ते । प्राप्य स्थिन इन् िि त्वोजनेति । तन्मते तरतिः प्राप्तिवचन इति भावः । युनि वा शंकराभिमतोभनः स्यादिति । संभावनायां लिङ् | संभार्थिके (संभविते.) त्यर्थः । नतश्च विद्यान् अन्त:करणवृत्तिम्, अवेिद्यां तत्कारणं च कार्यक२णपेण सहिते यो वेद. स अविद्योपादानकत्वेन तन्मथ्या अन्त:करणवृत्या तदुपादानं मृत्युमबिद्यां तीत्व विद्यया स्वरूपभृतज्ञानेनोपलक्षिनममृतत्वमनुत् इति परैर्योऽर्थो वर्णित:, सोऽनु वादम्याप्यनर्ह इति सूच्यते । अङ्गिज्ञातयत्क्षेत्तावङ्गज्ञातव्यत्वस्यानुक्तसिद्धत्वात् तस मुच्चये प्रयोजनमान्द्यादन्यथा व्याचष्ट – यद्वा धर्मे चेति । सचेतन्ययंविरोधिनोः छेशाम्यत्वादुक्तार्थसमुच्चयपरतया व्याचष्ट – यद्वा प्रनिषदद्योतकाविति । “धमें चार्थे च !” इति श्लोके चशब्दस्य विरोधिसमुच्चयपरत्वमुक्तसमुचयपरत्वं च व्याभ्या तृभिव्याख्यातमिति तस्य दृष्टान्तोभयत्राप्युपादानं युक्तमिति द्रष्टव्यम् । क्षुण्थपा उभे अपीति । “ज्ञानविरोधि च कर्म पुण्यपापरुषम्' इति भाप्याधारेकानु सारात् * ब्रह्मज्ञानोत् तिविरोधित्वेन ? इत्युत्तरभाष्यस्य, ततः विमित्यत्राहेत्यकतरिका देयेति मन्यते(न्ते)। न तन्मात्रषापान्तरवियः पाप्मशब्द इति । “सर्वे पाप्मानः” विषयत्वासंभवात् , “ अपहतपाप्मा द्वेष ?’ इति सकलहेयनिवृतिसंवादिसमनन्तर वाक्ये युकृतविषयत्वावश्यंभावात् तावताप्यस्माकं समीहितसिद्धेरिति भावः । केचित्तु • “सर्वे पाप्मानः ?” इत्यन्न पाप्मशब्दो न दुष्कृतशब्दानुक्तपापान्तरवाचीत्ये बार्थः, शब्दस्वारस्यात् । न चैवं समनन्तरवाक्यस्वपाप्मशब्दस्य सर्वपरत्वं पूर्ववाक्य स्थपाप्मशब्दस्य सर्वपरत्वे कथं हेतुः स्यादिति वाच्यम्, एकप्रकरणस्थयोः शब्दयो वैरूप्यस्यासतेि बाधकेऽयुक्तत्वादिति वर्णयन्ति । ननु “ अपहतपाप्मा ह्येषः " इति वाक्येऽपिअपहृतः]|cमशब्दस्यानुक्तकतिपयपापनिवृत्तिरित्यर्थोऽस्त्वित्याशङ्कयाह - न ह्यनुसकतिपयपापनिवृत्युक्ताविति। शोकादिषु पाप्मशब्दस्यापुख्यत्वेऽपीति ।

  • अपहतपाप्मा वेिजरो विमृत्युर्विशोक * इति वाक्ये शोकादीनां पाप्मशब्दापेक्षया

पृथकीर्तनादनुगतप्रवृत्तिनिमित्ताभावाच शोकादिषु पाप्मशब्दस्य गौणत्वसंभवेऽपि 10