पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • भस्मान् सत्यं परमं वदन्ति । इत्यादिवश्येपु श्रयमाणावादित्यर्थः । अपनुदे

दिति ह्यर्थः स्यादिति । ननु पापशाब्द्रस्य ब्राद्राविकनिष्टसाधन्त्रुपाथांश्रयणे स्वर्गार्थेन कर्मणा कस्यचित् पुंसस्तकालविशेषेऽनिष्टपुत्रपश्चदिानकर्मणामि विनाशमङ्ग इति चेत् - न – येोगसिद्धयधिकरणोक्तन्यापेन ( मी. ४ -३ -:२) फलान्तरर्थमनुष्ठितस्य कर्मणतस्मिन्नेव प्रयोगेऽनिष्टश्रादिसाधनपाधनियतकत्व संभवान् । प्रकृते च “यज्ञेन ' इत्यादिवाक्येन विनियुक्तानां यज्ञादीनां द्वार विशेषाकाङ्कायां “ धर्मेष्ठ पापनपनुदति ।' इत्यस्य द्वारविशेषम्मर्पकतया विद्यार्थ मनुष्ठितेनापि पापनिवृत्युपपत्तेः । पापशब्दवाच्यान्तभाति । ननु धर्मत्वेन प्रसिद्धानां ज्योतिष्टोमादीनां भुमुक्षु प्रत्यनिष्टसाधनत्वेन तं प्रति पा त्त्रे, शस्य पुंसो यदा यदनिष्टम्, तं प्रति तदा तस्याधर्मत्वप्रसङ्गेन व्यवस्था न स्यादिति चेत् - न । इष्टापतेः । पुरुषविशेषं प्रत्येव धर्माधर्मव्यवहारात् । तत् इत्यस्य तस्मादित्यर्थकत्व मभिप्रेत्य व्याचष्ट - श्रुतिस्मृतीति । एवम् इति व्यस्येयं पदम् । उपायप्रति बन्धऋनिरासार्थमितेि छेदः । अतः ब्रह्मज्ञानस्य फलाभिसंधिरहिताश्रमकर्मसा पेक्षत्वादिति । नन्वेतावता ब्रह्मोपासनस्य कर्मसाध्यस्य तद्विचारापेक्षत्वेऽपि न ब्रह्मविचारस्य तदपेक्षेति चेत् – न - कर्मोपासनयोः शेषिणोस्नुष्ठानक्रमेणैव शेधभूत योस्तद्विचारयोरपि क्रम इत्याशयात् । ब्रह्मविचारापेक्षिताधिकारिविशेषणीभूतकम् स्थिरफलत्वज्ञानादिनिष्पादकत्वमप्यम्तीत्याहेत्याह - ज्ञानं हीत्यादिना । (साधनचतुष्टयपूर्ववृत्त्वनिरास साधनसप्तकं चेति । विवेकविमोकादीत्यर्थः । इत्यारभ्येति । “नेित्या नित्ययोर्वसन्तीति नित्यानित्यवस्तूनि, तद्धर्माः । नेित्यानेित्ययोधर्मिणोस्तद्धर्माणां च वेिको नित्यानित्यवस्तुविवेक । एतदुक्तं भवति -मा भूत् * इदमृते नित्यम् इदमनृतमनित्यम् । इति धर्मिविशेषविषयो विवेक । धर्मिमात्रयोर्नित्यानित्ययोस्त द्धर्मयोश्च वेिकं निश्चिनोत्येव । नित्यत्वं सत्यत्वम्; तत् यस्यास्ति, तन्नित्यं सत्यम्। तथा चास्थागोचरः । अनित्यत्वमसत्यत्वम् ; तद्यस्यास्ति तदनित्यभनृतम् । तथा चानास्थागोचरः । तदेतेष्वनुभूयमानेषु युष्मदस्मत्प्रत्ययगोचरेषु विषयविषथिषु अष्टतं नित्यं सत्यं सुखं व्यवस्थास्यते तत् आस्थागोचरो भविष्यति । धत्वनित्यमनृतं