पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7

ट नष्ट

- ( ३. धा - भगवता भास्कृता आनन्दमयधिकरणे स्वथःक्षणकिरणपरिप्रणेन अर्वाचां पूर्वमीमां ध्यायतृणां चित् चिन स्खलेिल्यमस्तीत्यि प्रः

नन्दतान्दवर्जनीयः । 0ा तन्त्रान्तस्ज्ञानोपभ्कृतं प्रकृष्टमस्य तर्कशास्त्रज्ञानं सुरभि न्य त विचारात्मकत्वात् , विशिष्य च श्रुतवाशिकायां अत्यधिकरणं परापरेतरशब्दै शांकरभास्करयादवप्रकाशाबलम्बिनां निर्देशेन तदुक्तधिकत्सार्थखण्डनात् तादृशेषु स्थलेषु पुरोवlद्रग्रन्थानुपूर्वदर्शनेन तदुर्थशोधनेन तदनुवाद्याथार्थमिशैनेन तद्विषयाखण्डनसँौष्ठवपरिशीलनेन च, पक्षपातं विना माध्यस्थ्ये स्थित्वा तत्त्वपरीक्षणेन स्वसिद्धान्तार्थस्थापनं यथैष आचार्यः करोति, न तथा कश्चिदन्यः कुर्यात्, न बा प्रभवेदिति निश्चिनुमः । तदिदं (२३१ पुटे अथवा पूर्वे पञ्चाञ्) पदेपदे युध्यक्तम् । तन्न श्रुतप्रकशिकाया आपातार्थत्यंगेन परग्रन्थार्थानुवादरूपतया 1