पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ङ्गरामानुजमुनिविरचेिता भविष्यति, तत् तापत्रयपरीतं त्यक्ष्यन इति । सोऽयं नित्यनित्यस्तुविवेकः प्राग्वी याद्वा, ऐहिकाद्रा कर्मणो विशुद्रत्वस्य भक्त्यनुभवोपतिभ्याम्' इत्यन्तेन प्र.थे- नेति शेषः । 'इदं नित्यम्, इदमनेियम्' इति विशेषनिश्चयाभावेऽपि नित्यत्वा नित्यत्वयोर्धर्मभ्यां भवितव्यमित्येवं योऽयं सामान्थांनेश्चयः, स एव नित्यानित्य वस्तुविवेकशब्दार्थ इति भाव । “ नित्यस्य धर्मिणो नित्यत्वं सत्यत्वम् " इति पाठ कोशेषु दृश्यते । तत्र * नित्यस्य इत्येतत् स्वरूपकथन५५ । यस्य धर्मिणो नित्यत्वं सत्यत्वं च तस्योपादेयत्वम्, यस्य धर्मिणोऽनित्यवभसत्यस्वः, तस्य हेयत्वमित्येवं विवेक इति पर्यवसितार्थः । 'यस्य धर्मिणः ? इति पाठस्तु सुगम एव । निरूपकस्य तु यमिति चेदिति; अनित्यमिति शेषः । अाद्यन्तयोरिति । साधनानुष्ठानफलानु भवदशयोरित्यर्थः । तयैतनैरपेक्ष्याच पूर्ववृत्तत्वानुपपत्तिरिति । तस्यागान्त रय ब्रह्मविचारनैराकाङ्कयापादकत्वादित्यर्थः । अत एवोपसंहारेऽपि तथैव वक्ष्यति

  • शास्त्रान्तराणां ब्रह्मविचारनैराकाङ्कापादकात्' इति । स्वार्थोपयोगित्वादिति ।

आरम्भोपयोगित्वादित्यर्थ । तत्रत्यन्यायाधीन इति । आवृतिविप्रानाद्याधीन इत्यर्थः । किंचाद्यछूत्रादेवेति । यद्यपि सूत्रस्य विषयप्रयोजनाधिकारिप्रतिपादन परमेऽपीदृशान्योन्याश्रयस्य सुवनत्वात् शास्त्रारम्भोपयोगवर्णनसूत्रमात्रम्योच्छेदप्रसङ्गः तथाप्याद्यसूत्रस्य शास्त्रान्तरामाभाण्याद्विप्रतिपादनपरत्वेन पैर-याख्थतत्वादित्यत्र तार्यात् । अत एव “किंच अनित्यफल --' इति दृष्णान्तरोपन्यसेन स्वर्गादिफलानित्यत्वाबगौ शस्त्रान्तरस्वोत्प्रेक्षितसर्कयोरेवोत्थापनम् , न तु शास्रा रम्भसूत्रभ्येति द्रष्टव्यम् । शास्त्रान्तरदौर्बल्यमेव वा खशास्त्रप्राबल्यमेव वेति । स्वशास्त्राबल्यविनाकृतशाश्चान्तरदौर्बल्यं वा , शास्रान्तरदौर्बल्यविनाकृतस्वशास्त्र ऋावल्यं वेत्यर्थः । समुचितसुभयं वेति ! शाश्वान्तरण दीवल्यं स्वशास्त्रप्राबल्यं चेत्यर्थः । स्वशास्त्रस्य दौल्य इतेि । स्वशास्त्रप्राबल्याभावे शास्रान्नरसमानयोग क्षेमत्वादित्यर्थः । अत एव दुःखत्रयाभिघातज्ञानस्वेति । न च “तापत्रयातुरैरमृन काय स एव जिज्ञास्य ? इति भाषणात् तद् विरुध्येतेति शङ्कद्यम्, तस्यापि कर्मविचारजन्यकर्मारुपास्थिरफलत्वज्ञानभिप्रायत्वेनादोषात् । ननु कर्मविचारजन्याथाः