पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न् , णम्' इत्यादिवत् पूर्वपूवःथ्यायविचारम्य पूर्ववृत्त्वं युक्तमित्यत्र भाष्यकृतः सं***! !

तत्सिद्धिरिदानीमुच्यत इति । वेदद्वारा व्यन्येयोः कर्मोपासनग्पशे पण कार्यकारणभावेन पौर्वापर्यन् नन्छेपभूविचास्योरपे पैचापमुक्तम् । अधुनः कर्म काgोक्तन्यायोपजीवित्वाद्रस्य शास्त्रस्य पौर्वापर्यमुच्यतः टू पुक्तमिति । अयमभिप्राय: - “एषां माधनत्वं च विनियोगावसेयम् ' इति भाष्यपर्यालोचनायां तृतीयाध्यायव्युत्पाचक्षुतिर्लिङ्गादिनिर्णेनव्यसाधनावात् साधन चतुष्टयस्य तत्पूर्ववृत्त्वमिति प्रतीयते । न च तद्युक्तम्; तर्कशास्त्रयुत्पादिप्रत्यक्ष प्रमाणतदितिकर्तव्यतामृतकदिग्राह्यकारणताकत्वात् कर्मविचारस्य तर्कशास्त्रम्यापि तत्पूर्ववृतत्वप्रसङ्ग-“ इति वाचाट्वचसोऽप्यवकाशप्रसङ्ग इ (झादि) १ि न शङ्कम् अत्र व्युत्॥द्यानां बहूनां मायेण तन्निर्णयसापेक्षत्वात् तदुपजीवेिबांमन्यत्र भाप्यस्य तात्पर्यादिति । (पूर्वमीमांसार्थसंग्रहः प्रमाणलक्षणं धृत्तमिति । विध्यर्थवादमन्नामधेयःमृत्याचाश्वाक्यशेष सामथ्र्यात्मकप्रभाणस्वरूपं वृत्तमित्यर्थः । शास्रभेदो वेति । इदं तु गुरुमते द्रष्टव्यम् । भेदहेतव इतेि । यजति, जुहोति, ददाति इति चोदनापु यजत्यादि धातुभेदपेण शब्दान्तरेण यायादाहोमानां भेदः; * समिधो यजति ' 'तनून पातं यजति ?' इत्यादिविधिषु 'यजति' इति पञ्चकृत्वोऽभ्यासेनाविशेषपुनःश्रुति रुपेण प्रयाजानां भेदः ; “सप्तदश प्राञ्जापत्यान् पशूनालभते ' इत्यत्र देवतासंबन्ध भेदिन्या सप्तदशसंख्यया तदनुमेयागानां भेदः; “ अर्थेष ज्योतिः ?' इत्यादि वाक्येषु ज्योतिरांदेनामधेयैस्तन्नामकय॥ानां प्रकृनज्योतिष्टोमाद्वेदः: “तते पयसि दध्यानयति; सा चैश्वदेश्यामिक्षा । वाजिभ्यो वाजिनम्'इत्यत्रामिक्षारूपगुणान्तराक्रुद्धे यागे निवेशमलभमानेन वाजिनगुणेन वाजिनयागस्याभिक्षायागाद् भेदः; प्रकरणान्तरेण नियमिहोत्रात् मासाभिहोत्रस्य भेद इत्येवं शव्दन्तरादिभिभेदः प्रतिपाद्यत इत्यर्थः । त् '