पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता श्रुतिलिङ्गेति । निरपेक्षशब्दः श्रुतिः । सा त्रिधा – विधात्री, अभि धात्री, विनियोक्ती चेतेि । लिङ्गादिश्रुनिबंधात्री । इन्द्रादिश्रुतिरभिधात्री। विनि योक्ती त्वेकप्रत्ययरूप, एकपदरू, विभक्तिरूपा चेनि त्रिधा । तत्राऽऽद्या –“पशुना यजेत् " इत्यत्र तृताय । सा हि स्वोक्तकरणकारकं प्रति स्वोचैकत्वरूपसंस्थायाः शेषत्वमर्पयनि । द्वितीया, * यजेत ? इति पदम् । तेन प्रत्ययोक्तभावानां प्रति प्रकृत्युक्तयागस्य शेषतोपनीयते । तृतीया शेषित्वोधिका शेषत्वबोधिका चेति द्विधा । “ब्रहीन् प्रोक्षति ” इत्यादिषु द्वितीया ऋीक्षादीनां प्रोक्षणादिक्रियां प्रतीप्सततमत्वम्पशेषित्वबोधिका | * क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति । इत्यत्र चतुर्थीथुतिः मैत्रावरुणस्य प्रदानक्रियेप्सितमेन कर्मणाभिप्रेयमाणत्वरूपशेषित्व बोधिका । “ अरुणया क्रीणाति " इत्यत्र क्रथभावनां प्रयारु7यस्य , चात्वान्मृद माहरति इत्यत्र मृदाहरणक्रियां प्रति चारवालस्य * वेद्यां हवींष्यासादयति ? इत्यत्र विरासादनक्रियां प्रति वेद्याश्च तृतीयापञ्चमीसप्तम्य: शेषत्वबोधिकाः । षष्ठी तु कचित्, “दध्नेन्द्रियकामस्य जुहुयात् * इत्यत्र शेषित्वबोधिका , “ यजमानस्य याज्या ! इत्यादौ शेषत्वबोधिका च । संबन्धमात्रेऽनुशिष्टाय: षष्ठया योग्यताद्यनु सारेणाभयथापि पर्यवसानसंभवात् । वस्तुसामथ्र्य लिङ्गम् । तद् द्विविधम् -शव्द सामथ्र्यमर्थसानथ् चेति । तत्र “बहिंदेवसदनं दामि इति मन्त्रस्य लवन प्रकाशनसामर्यरूपलिङ्गालवनशेषता । “स्वधितिनाऽवद्यति ” “ स्रवेugाबद्यति । हस्तेनाद्यति ? इत्यवदानसामान्ये साघनत्वेन श्रुतानां स्वधत्यादीनां तत्तत्समध्ये रूपालुङ्गात विशिष्य मांसद्रवद्रव्यपुरोडाशाद्यवदानेषु शेषता । शेषत्वस्य शेषित्वस्य वा बोधिकया श्रुत्या रहितपदसमभिव्याहारो वाक्यम् । यथा “ अग्रिहोलं जुहुयात्। स्वर्गकामः' इति; यथा वा “ मैत्रावरुणः प्रेष्यति चान्वाह च' इति । न हि होमभावनां प्रति स्वर्गस्य भाव्यत्वेन शेषित्वोधिका द्वितीयादिश्रुतिः, त्रैषानुवचनं वा प्रति मैत्रावरुणस्य कर्तृत्वेन शेषत्वबोधिका तृतीयादिश्रुतिर्वास्ति । प्रथमा तु प्रति पदिकार्थमात्रेऽनुशिष्टा । अतः पदसमभिव्याहाररूपेण वाक्येन शेषशेभिावबोधः । विधिवाक्येन कर्तव्यतयावगतस्य । केन प्रकारेण कर्तव्यम् ? ' इति विशिष्याज्ञाय मानस्येतिक्र्तव्यताकाङ्क। प्रकरणम् । तद् द्विविधम्-महाप्रकरणमवान्तरप्रकरणं चेति । तन्नाद्येन दर्शपूर्णमासादिकं प्रति प्रयाजादीनाम्, द्वितीयेन प्रयाजादिकं ।