पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वप्रकाशिका (पूर्वमीमांसा ७. प्रत्यभिक्रमणादीनां च तत्तत्संनिधिसमझाप्तानां शोधन । स्थानं द्विविधम् - यथापं ये मन्त्रद्वयमध्यान्नातस्य श्राझेमाझीषेमीक्यागद्वयम्'यानुष्टयेोपांशुथानापना । संनिधिस्तू आज्ञानसंनिधिः, अनुष्ठानसंनिधिश्चेति द्विविधः ! अद्यन, “शुन्धः दैव्याय ३ शेषता । द्वितीयेन पशुधर्माणमभीषोमीयपशुशेषता । समाख्यो यौगिकी संज्ञा । स लौकिकी वैदिकी चेति द्विविधा । ‘होतृचमसः' इति वैदिकसमाग्रयया होनुश्चम प्रति च कर्तृत्वेन शेषतेत्येवं सापवादः शेयशेभिावस्तृतीयाध्याये प्रपश्चित इत्यर्थः । पुरुषार्थे: क्रत्वर्थानमिति। पुरुषार्थे: ऋतु:ि क्रत्वर्थानामित्यर्थः। शेषिर्भि शेषाणां प्रयुक्तिरिति यावत् । शेष्येव विधेयं प्रयुङ्क्ते = स्वसिद्धार्थमनुष्ठापयति, न अनुनेिप्पाद्यपि । नापि शेषः शेषिणं प्रयुङत्ते । अनेकशेषिमद्भावेऽपि यत्रान्य प्रयुक्तस्यैवान्यन्न विनियोगः, तत्र यत्प्रयुक्तस्यन्यत्र विनियोगः स एव शेषं प्रथुश्ते न तु शेप्यपि सन्नन्योऽपि । एवे , *तते पयसेि दयानयति ?’ इति वाक्ये विधीयमानस्य दध्यानयनस्य द्विकर्मकस्य कर्मान्तराकाङ्कायां समभिव्याहृतं पय कर्मान्तरत्वेनान्क्षीयमानं सप्तम्या अधिकणत्वेन निर्देशात प्रधानकर्मतया पर्यवस्यतीति प्रकृतप्रधानभूतपयःपरामन्निा तत्पदेन सानानाधिकरण्येन निर्दिष्टनया पौरूप त्वेनावगता आमिझैव शेषित्वात् शेषभूतं दध्यानयनमनुष्ठापयति; न तु तदनुनिप्पादि चत्वाले कृष्णविषाणां भास्यति ? इति कृप्7विष णाथाः कण्डूयनासनरुधक्रियाद्वयान्वये सत्यपि कृष्णविषाण तृतीयया कण्डूयः प्रति शेष ; प्रासनं प्रति तु द्वितीयया शेषिष्फीति निवृत्तकtष्ट्रयनमोजनिकथा स्तस्यl: भासनात् प्राक् अपचार प्रासनार्थे न पुनः कृष्णवेिषाणान्तरोपादानप्रयुक्तिः । पुरोडाशकपालेन तुषान् उधवपति ” इत्यत्र पुरोडाशयुक्तस्यैव कपालस्य तुषोपबा प्रति शेषत्वेन विनियोगात्, यत्र पुरोडाशो नास्ति न तत्र दुषोपवापाथै कपालनयुकि रित्येवं सापवादा अनुष्ठापनशक्तिरूपा युक्तिर्निरूपितेत्यर्थः ।