पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रुत्यर्थेति । “अध्वर्युर्गुहप दीक्षयित्वा ब्रह्माणं दीक्षयति' इत्यादौ कूश्रत्य दीक्षयोः क्रमः । “अमिहोत्रं जुहंति’, ‘यवागू पच'ि इत्यत्र होमपाकयोः प्रयोजनव शा क्रमः । “सामेघो यजति”, “ननूमपातं यजति'इत्यादौ पाठक्रमात् क्रमः । “सप्त दश प्राजापत्यान् पशूनालभते' इति विहितप्राजापत्यागाङ्गभूतपूपाकरणनि दिषु प्रथमप्रवृत्तोपाकरणक्रमानुरोधेनैव पशुषु नियोजनादीनां पाश्चात्यानां क्रम: । साद्यस्के सबनीयस्थाने, * सह पशूलभते ? इति सहालभ्यमानेष्वमीोमोबसवनीयानुबन्य पशुषु सवनीयस्थानानुरोधात् सवनीयस्य प्राथम्यम् । “सारम्बतौ [होमौ] भवत इति विहितस्रीपुंदेवत्योः कर्मणोर्याज्यानुवाक्यावशात् स्रीदेवत्यस्य प्राथम्ये स्थिते तदङ्गभूतानामपि प्रधानक्रमेणैव क्रम त्वेवमादि क्रमलक्षपे निरूतिमित्यर्थः । अधिकारिनिरूपणमिनि | अधिकारः फलम्वाभ्यम् । सामान्यानिदेश इति । । तद्वदिदं कर्तव्यम्' इत्यतिदेशः । स च त्रिविधः; यथा – “समानमित रच्छछेनेन ?) इति प्रत्यक्षवचनेन श्येनवैशेषिकाङ्गानमिषुनामके एकहक्रतांबतिदेश । कुण्डपयिनामयनग्निहोत्रे नाझा नैयमिकमिहोलधर्माणामतिदेशः क्रियते * मासमग्-ि होलं जुहोनि ! इति । सौर्यादिषु विकृतिषु * प्रकृतिबदङ्गानि कर्तव्यानि ' इत्यानुः मानिक्रवचनेन सामान्यतोऽतिदेशः सप्तमे निरूपित टुत्यर्थः । विशेषातिदेशः इति । ॐस्य कर्मण इदं कर्म प्रकृतिः' इति प्रकृतिविकृतिविशेषचिन्ल अष्टमे कृतेत्यर्थः । । प्राकृतपदार्थकार्यान्नवैकृतपदार्थसंबन्धेन भावात्मक ऊहो नवमे चिन्तित इत्यर्थ । बाध इति । कार्यमुखेन विकृतिं प्राप्तानां प्राकृताङ्गानां द्वारलेोषप्रत्यान्नानप्रतिषेधपर्युदासैनिवृति : । यथा कृष्णलेष्धधातस्थ तुषांबोकरूपद्वारलेोपात्रिवृत्ति ; ; कुशैः शराणां प्रत्यान्नानान्निवृत्ति : * न तौ पशौ करोति' ति प्रतिषेधेनाध्यभागयोः पौ निवृत्त; : भहापितृयज्ञे ' नॉर्षेयं वृणीते !: इति पर्युदासेनाधेयवरणनिवृत्तिः इत्येवं बाधो दशमे निरूपित इत्यर्थः । तन्त्रप्रसङ्गविति । अनेक१धानोद्देश्यकसकृदङ्गनुष्ठानं तन्त्रम् । यथा - दशदिनिक द्वयोद्देशेनानुष्ठीयमानानां देशकालकत्रचिौक्यादगृह्यमाणविशेषतयाऽङ्गानां तन्त्रेणानुष्ठा नम्। अन्योदेशेनानुष्ठितेनन्यस्योपकारसिद्धिः प्रसङ्गः । यथा पश्धर्थानुष्ठितैरङ्गः शुतन्त्र मध्यपतिपूरोडाशस्योपकारसिद्भिरित्येवमेकादशादशयोस्तन्त्रप्रसङ्गौ चिन्तितावित्यर्थ