पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न थ अभ्युचयशुक्तिरुच्यन इति ! अधानार्थस्यापि साक्षात्संगतत्वेन तदपेक्षितत्वात कर्मविचारस्य पूर्ववृतत्वश्रवणे , अस्मिन् शारीरकाले ब्रह्मा कारणावविरोधिशालान्तरप्रतिक्षेपस्यपि तत्पदे करिष्याणम्योपयुक्ततया मळ शास्त्रार्थविचारस्यापि पूर्ववृतत्वप्रसङ्गादभ्युचययुक्तिरित्युक्तम् । “कर्ममम् द्धार्थत्वे तत्प्रयोजनं तन्निर्वचनात् " इत्येतावद्राक्यकारवचनं द्रष्टव्यम् । ब्रह्म दृष्टिरूपत्वात् ब्रह्मज्ञानसापेक्षुणीत्यर्थं इति मुीथाद्यपासनानां ब्रह्मदृष्टिरूपत्वम्, “लोकेषु पञ्चविधं सामोपासीस ", “बृष्टौ पञ्चविधं सामोपासीत ? इत्यौ तदभावात् – तथापि ब्रह्मदृष्टिरूपे थांद्यु पासनविशेषाणां ब्रह्मष्टिरूपत्वात् ब्रह्माज्ञानपेत्यर्थः । यद्यप्युद्धीथाद्युपासनविशेष भवन्तु ब्रह्मदृष्टिरूपा ब्रह्मज्ञानसपेक्षाः । नैतवत

  • अङ्गेषु यथाश्रयभावः ? इत्यादिषु क्रियमाणस्योद्वीयाद्युपासने ऋत्वर्थपुरुषार्यक्

विचारस्य ब्रह्मज्ञानसापेक्षत्त्रमस्ति ; अपि तु प्रसङ्गान्निरूपणम् - तथापि “ब्रझदृष्टि पेक्षत्वमतीत्यभिप्रायः । ननु * इष्टष्टित्कर्षात्' इति विचारस्य “मनेो ब्रखेत्यु पासीत ? इति मनआदिसाधारण्यात् मनआदिस्वरूपशोधकसांख्याद्यागस्याप्यु जीव्यत्वप्रसङ्गेन पूर्ववृत्तत्वप्रसङ्ग इति चेत्-न; एतस्याभ्युवययुक्तितयैतादृशति प्रसङ्गस्थादोन्नत्वात् । ब्रह्मश्छिां शीघ्र संपादयन्तीत्यर्थ इति । न च क्षज्ञाना पेक्षणामेषां ब्रह्मविद्योः॥दकत्वं वरुद्धमिति वाच्यम् – आगमोत्थज्ञानसा पेक्षस्योद्वीथोपासनस्य विवेकदिजन्योपासनाङ्गत्वेऽविरोधात् । ततश्च ब्रह्मविद्यो त्पादकशमदमादिचिन्तनवदेतचिन्तनमप्यत्र संगतमित्यर्थः । अन्यतरापेक्षयोभया पेक्षया वैति । अयं भाव – “ ब्रह्मजिज्ञासा ? इति सूत्रे ब्रह्मानुबन्धिनां सर्वेषां विचार्यवं प्रतिज्ञातम् । अतस्तदुपासनतफलतदनुबन्धविचारस्य सर्वत्य प्रतिज्ञातया तत्संगतेिः साक्षात्संगति । ततश्चोपासनापेक्षिततयोषासनानुबन्धत्वमप्यस्ति ; ब्रह्म दृष्टिरूपत्वात् ब्रह्मानुबन्धिवमप्यस्ति । अतः केवलोपासनमात्रानुबन्धिशमाद्यपेक्षय